________________
तृतीयाध्यायस्य चतुर्थः पादः
४५५
अर्थ:-द्वितीये लोड्विधाने समुच्चये = अनेकक्रियाध्याहारे (३ | ४ | ३ ) सामान्यवचनस्यैव धातोरनुप्रयोग: कर्तव्यः, न सर्वेषां धातूनाम् ।
उदा०-ओदनं भुङ्क्ष्व, सक्तून् पिब, धाना: खाद इत्ययम्अभ्यवहरति ।
आर्यभाषा-अर्थ- (समुच्चये) अनेक क्रिया- अध्याहारविषयक द्वितीय लोट् प्रत्यय के विधान में (३।४।३) (सामान्यवचनस्य) सामान्यवाची धातु का ही (अनुप्रयोग:) पश्चात् प्रयोग करना चाहिये. सब धातुओं का नहीं ।
उदा० - ओदनं भुङ्क्ष्व, सक्तून् पिब, धानाः खाद इत्ययम् - अभ्यवहरति । चावल खाओ, सत्तू पीओ, धान खाओ ऐसे यह खाता-पीता है। यहां सामान्यवाची 'अभ्यवहरति' धातु का प्रयोग है, भुङ्क्ते आदि सब धातुओं का नहीं ।
वैदिकप्रत्ययार्थप्रकरणम्
लुङ्+लङ्+लिट्
(१) छन्दसि लुङ्लङ्लटः । ६ । प०वि० - छन्दसि ७ । १ लुङ् - लङ् - लिटः १ । ३ । स०-लुङ् च लङ् च लिट् च ते - लुङ्लङ्लट : (इतरेतरयोगद्वन्द्वः) । अनु० - अत्र धातुसम्बन्धे 'अन्यतरस्याम्' (३ | ४ | ३) इति च मण्डूकोत्पलुत्याऽनुवर्तते ।
अन्वयः-छन्दसि धातुसम्बन्धे धातोरन्यतरस्यां लुललिटः । अर्थ:-छन्दसि विषये धात्वर्थानां सम्बन्धे सति कालसामान्ये धातो: परे विकल्पेन लुललिटः प्रत्यया भवन्ति । अत्र 'अन्यतरस्याम्' इति वचनादन्येऽपि लकारा यथायथं भवन्ति ।
उदा०- (लुङ्) शकलाऽङ्गुष्ठकोऽकरत् । अहं तेभ्योऽकरं नमः (यजु० १६।८) (लङ्) अग्निमद्य होतारमवृणीतायं यजमानः । (लिट्) अद्या ममार स ह्यः समान: (ऋ० १०।५५1५) ।
आर्यभाषा-अर्थ-(छन्दसि ) वेदविषय में (धातुसम्बन्धे ) धात्वर्थ का सम्बन्ध होने पर कालसामान्य में (धातोः) धातु से परे (अन्यतरस्याम्) विकल्प से (लुललिटः ) लुङ् लङ्, लिट् प्रत्यय होते हैं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org