SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ४२० पाणिनीय-अष्टाध्यायी-प्रवचनम् कराते हो/कराया/कराओगे। अस्ति/भवति/विद्यते नाम तत्र शूद्रं न याजयिष्यति । क्या ऐसा है कि आप शूद्र को यज्ञ नहीं कराते हो/कराया/कराओगे। (२) (अमर्ष) न मर्षयामि किंकिल नाम तत्र भवान् शूद्रं न याजयिष्यति। मैं यह सहन नहीं करता हूं कि आप शूद्र को यज्ञ नहीं कराते हो/कराया/कराओगे। अस्ति/भवति/विद्यते नाम तत्र भवान् शूद्रं न याजयिष्यति । क्या ऐसा है कि आप शूद्र को यज्ञ नहीं कराते हो/कराया/कराओगे। सिद्धि-याजयिष्यति । यहां णिजन्त यज देवपूजासंगतिकरणदानेषु' (भ्वा०3०) धातु से इस सूत्र से अनवक्लप्ति तथा अमर्ष अर्थ की प्रतीति में किंकिल और अस्त्यर्थक शब्द उपपद होने पर कालसामान्य में लट्' प्रत्यय है। विशेष- 'किंकिल' शब्द अप्रसन्नता का द्योतक अव्यय है और 'अस्ति' सत्ता (स्थिति) का द्योतक अव्यय है, तिङन्त पद नहीं है। लिङ् (कालत्रये) (३५) जातुयदोर्लिङ् ।१४७। प०वि०-जातु-यदोः ७।२ लिङ् १।१।। स०-जातुश्च यच्च तौ-जातुयदौ, तयो:-जातुयदोः (इतरेतरयोगद्वन्द्व:)। अनु०-अनक्लृप्त्यमर्षयोरित्यनुवर्तते । अन्वयः-जातुयदोर्धातोर्लिङ्, अनवक्लृप्त्यमर्षयोः । अर्थ:-जातुयदो: शब्दयोरुपपदयो: धातो: परो लिङ् प्रत्ययो भवति, अनवक्लृप्त्यमर्षयोर्गम्यमानयोः । उदा०-(अनवक्तृप्ति:) नावकल्पयामि=न सम्भवयामि जातु तत्रभवान् शूद्रं न याजयेत् । यत् तत्रभवान् शूद्रं न याजयेत् । (अमर्षः) न मर्षयामि जातु तत्रभवान् शूद्रं न याजयेत् । यत् तत्रभवान् शूद्रं न याजयेत् । ___ भूते काले क्रियातिपत्तौ सत्यां वा लुङ् प्रत्ययो भवति । नावकल्पयामि जातु यत् तत्रभवान् शूद्रं नायाजयिष्यत्, न याजयेद् वा। भविष्यति काले क्रियातिपत्तौ सत्यां तु नित्यं लुङ् प्रत्ययो भवति । नावकल्पयामि जातु यत् तत्रभवान् शूद्रं नायाजयिष्यत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy