SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ ४१६ पाणिनीय-अष्टाध्यायी-प्रवचनम् (९) अयाजयिष्यत् । पूर्वोक्त यज्' धातु से लिनिमित्ते लुङ् क्रियातिपत्तौ (३।३।१३९) से भविष्यत्काल में नित्य लुङ्' प्रत्यय होता है। लिङ्लृ ट् (कालत्रये) (३२) किंवृत्ते लिङ्लैटौ।१४४ । प०वि०-किंवृत्ते ७।१ लिङ्-लुटौ १।२। स०-किमो वृत्तमिति किंवृत्तम्, तस्मिन्-किंवृत्ते (षष्ठीतत्पुरुष:)। लिङ् च लृट् च तौ-लिङ्लुटौ (इतरेतरयोगद्वन्द्व:)। अनु०-गर्हायामित्यनुवर्तते। अन्वय:-किंवृत्ते धातोर्लिङ्लुटौ गर्दायाम्।। अर्थ:-किंवृत्ते शब्दे उपपदे धातो: परौ लिङ्लुटौ प्रत्ययौ भवतः, गर्हायां गम्यमानायाम्। उदा०-(लिङ्) को नाम शूद्रो यं तत्रभवान् न याजयेत् । कतरो नाम/कतमो नाम शूद्रो यं तत्रभवान् न याजयेत् । (लुट्) को नाम शूद्रो यं तत्रभवान् न याजयिष्यति। कतरो नाम/कतमो नाम वृषलो यं तत्र भवान् न याजयिष्यति। ___भूते काले क्रियातिपत्तौ सत्यां वा लुङ् प्रत्ययो भवति । को नाम शूद्रो यं तत्रभवान् नायाजयिष्यत्, याजयेद् वा । भविष्यति काले क्रियातिपत्तौ सत्यां तु नित्यं लुङ् प्रत्ययो भवति-को नाम शूद्रो यं तत्रभवान् नायाजयिष्यत्। ___आर्यभाषा-अर्थ-(किंवृत्ते) विभक्त्यन्त तथा डतर-डतम प्रत्ययान्त किं शब्द उपपद होने पर (धातो:) धातु से परे (लिङ्लुटौ) लिङ् और लृट् प्रत्यय होते हैं (गर्हायाम्) यदि वहां निन्दा अर्थ की प्रतीति हो।। उदा०-(लिङ्) को नाम शूद्रो यं तत्रभवान् न याजयेत् । वह कौन शूद्र हो, जिसको आप यज्ञ नहीं कराते हो/कराया/कराओगे। कतरो नाम/कतमो नाम वृषलो यं तत्रभवान् शूद्रं न याजयेत्। वह कौनसा शूद्र है जिसे आप यज्ञ नहीं कराते हो/कराया/कराओगे। (लुट्) को नाम शूद्रं यं तत्रभवान् न याजयिष्यति । अर्थ पूर्ववत् है। कतरो नाम/कतमो नाम शूद्रो यं तत्रभवान् न याजयिष्यति । अर्थ पूर्ववत् है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy