________________
४१६
पाणिनीय-अष्टाध्यायी-प्रवचनम् (९) अयाजयिष्यत् । पूर्वोक्त यज्' धातु से लिनिमित्ते लुङ् क्रियातिपत्तौ (३।३।१३९) से भविष्यत्काल में नित्य लुङ्' प्रत्यय होता है। लिङ्लृ ट् (कालत्रये)
(३२) किंवृत्ते लिङ्लैटौ।१४४ । प०वि०-किंवृत्ते ७।१ लिङ्-लुटौ १।२।
स०-किमो वृत्तमिति किंवृत्तम्, तस्मिन्-किंवृत्ते (षष्ठीतत्पुरुष:)। लिङ् च लृट् च तौ-लिङ्लुटौ (इतरेतरयोगद्वन्द्व:)।
अनु०-गर्हायामित्यनुवर्तते। अन्वय:-किंवृत्ते धातोर्लिङ्लुटौ गर्दायाम्।।
अर्थ:-किंवृत्ते शब्दे उपपदे धातो: परौ लिङ्लुटौ प्रत्ययौ भवतः, गर्हायां गम्यमानायाम्।
उदा०-(लिङ्) को नाम शूद्रो यं तत्रभवान् न याजयेत् । कतरो नाम/कतमो नाम शूद्रो यं तत्रभवान् न याजयेत् । (लुट्) को नाम शूद्रो यं तत्रभवान् न याजयिष्यति। कतरो नाम/कतमो नाम वृषलो यं तत्र भवान् न याजयिष्यति। ___भूते काले क्रियातिपत्तौ सत्यां वा लुङ् प्रत्ययो भवति । को नाम शूद्रो यं तत्रभवान् नायाजयिष्यत्, याजयेद् वा । भविष्यति काले क्रियातिपत्तौ सत्यां तु नित्यं लुङ् प्रत्ययो भवति-को नाम शूद्रो यं तत्रभवान् नायाजयिष्यत्।
___आर्यभाषा-अर्थ-(किंवृत्ते) विभक्त्यन्त तथा डतर-डतम प्रत्ययान्त किं शब्द उपपद होने पर (धातो:) धातु से परे (लिङ्लुटौ) लिङ् और लृट् प्रत्यय होते हैं (गर्हायाम्) यदि वहां निन्दा अर्थ की प्रतीति हो।।
उदा०-(लिङ्) को नाम शूद्रो यं तत्रभवान् न याजयेत् । वह कौन शूद्र हो, जिसको आप यज्ञ नहीं कराते हो/कराया/कराओगे। कतरो नाम/कतमो नाम वृषलो यं तत्रभवान् शूद्रं न याजयेत्। वह कौनसा शूद्र है जिसे आप यज्ञ नहीं कराते हो/कराया/कराओगे। (लुट्) को नाम शूद्रं यं तत्रभवान् न याजयिष्यति । अर्थ पूर्ववत् है। कतरो नाम/कतमो नाम शूद्रो यं तत्रभवान् न याजयिष्यति । अर्थ पूर्ववत् है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org