SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ तृतीयाध्यायस्य प्रथमः पादः २६ सिद्धि - (१) चिकीर्षति। इसकी सिद्धि (१1३ 1७) में दी गई है। इस सूत्र से धातु संज्ञा होती है। धातु संज्ञा होने से 'वर्तमाने लट्' (३ / २ / १२३) 'चिकीर्ष' समुदाय की आदि से लट् आदि प्रत्ययों की उत्पत्ति होती है । देख लेवें (२) पुत्रीयति आदि पदों की सिद्धि पहले की जा चुकी है, उसे यथास्थान इति सनादिप्रत्ययप्रकरणम् । / स्यतासी विकरणप्रत्ययप्रकरणम् लृट्लृङ्लुट्लकारा: (१) स्यतासीलृलुटोः । ३३ । प०वि०-स्य - तासी १।२ लृलुटोः ७।२ । स०- स्यश्च तासिश्च तौ स्यतासी (इतरेतरयोगद्वन्द्वः ) । लृश्च लुट् च तौ लृलुटौ तयो:-लृलुटोः (इतरेतरयोगद्वन्द्वः) । अनु० - धातोरित्यनुवर्तते । अन्वयः-धातोः परौ स्यतासी प्रत्ययौ लृलुटोः । अर्थः-धातो परौ यथासंख्यं स्यतासी प्रत्ययौ भवतः, लृलुटोः प्रत्यययोः परतः । लृ इत्यनेन लृट्-लृङोः सामान्येन ग्रहणं क्रियते । तेन लुटि लुङि च स्यः प्रत्ययो लुटि च तासि: प्रत्यय इति यथासंख्यं संगच्छते । उदा०-लृट् (स्यः) करिष्यति । लृङ् (स्यः) अकरिष्यत् । लुट् ( तासि: ) श्वः कर्ता । आर्यभाषा - अर्थ - (धातोः) धातु से परे यथासंख्य (स्यातासी) स्य और तासि प्रत्यय होते हैं (लृलुटोः) लृ और लुट् प्रत्यय परे होने पर । 'लृ' इससे सामान्य रूप से लृट् और लृङ् प्रत्यय का ग्रहण किया जाता है। अतः लृट् और लृङ् में स्य प्रत्यय और लुट् में तासि प्रत्यय की यथासंख्य संगति होती है। उदा०- ०- लृट् (स्य) करिष्यति । वह करेगा । लृङ् (स्य) अकरिष्यत् । यदि वह करता । लुट् (तासि ) श्वः कर्ता । वह कल करेगा । सिद्धि - (१) करिष्यति । कृ+लृट् । कृ+स्य+ल् । कृ+स्य+तिप् । कृ+इट्+स्य+ति । कर्+इ+ष्य+ति । करिष्यति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy