________________
३८२
पाणिनीय-अष्टाध्यायी-प्रवचनम् भवति। 'अल्पातरम्' (२।२।३४) इति नियमादाऽऽख्यानशब्दस्य पूर्वनिपात: कृत:।
अनु०-स्त्रियां ण्वुल् इति चानुवर्तते।
अन्वय:-अकर्तरि कारके भावे च धातो: स्त्रियां विभाषा इञ् ण्वुल् चाऽऽख्यान-परिप्रश्नयोः।
अर्थ:-अकर्तरि कारके भावे चार्थे वर्तमानाद् धातो: पर: स्त्रियां विकल्पेन इञ् ण्वुल् च प्रत्ययो भवति, परिप्रश्ने आख्याने च कर्त्तव्ये । अत्र विभाषा-वचनाद् यथाप्राप्तं सर्वे प्रत्यया भवन्ति।
उदा०-परिप्रश्ने (इञ्) कां कारिमकार्षीः ? (ण्वुल) कां कारिकामकार्षी: ? (श:) कां क्रियामकार्षीः ? (क्यप्) कां कृत्यामकार्षी: ? (क्तिन्) कां कृतिमकार्षी: ? आख्याने-(इञ्) सर्वां कारिमकार्षम् । (ण्वुल्) सर्वां कारिकामकार्षम्। (श:) सर्वां क्रियामकार्षम् । (क्यप्) सर्वां कृत्यामकार्षम् । (क्तिन्) सर्वां कृतिमकार्षम् ।
___ आर्यभाषा-अर्थ- (अकर्तरि) कर्ता से भिन्न (कारके) कारक में (च) और (भावे) भाव अर्थ में विद्यमान (धातो:) धातु से परे (स्त्रियाम्) स्त्रीलिङ्ग में (विभाषा) विकल्प से (इञ्) इञ् (च) और (ण्वुल्) ण्वुल् प्रत्यय होता है। (आख्यानपरिप्रश्नयो:) यदि वहां प्रश्न और उत्तर हो। यहां विभाषा-वचन से यथाप्राप्त सब प्रत्यय होते हैं।
उदा०-प्रश्न-(इञ) कां कारिमकार्षी: ? (ण्वुल्) का कारिकामकार्षीः ? (श) कां क्रियामकार्षी ? (क्यप्) कां कृत्यामकार्षी: ? (क्तिन्) कां कृतिमकार्षी: ? तूने क्या कार्य किया ? उत्तर-(इञ) सर्वां कारिमकार्षम् । (ण्वुल) सर्वां कारिकामकार्षम् । (श) सर्वां क्रियामकार्षम् । (क्यप्) सर्वां कृत्यामकार्षम् । (क्तिन्) सर्ग कृतिमकार्षम् । मैंने सब कार्य कर लिया।
सिद्धि-(१) कारि: । कृ+इञ् । कार+इ। कारि+सु। कारिः।
यहां डुकृञ् करणे' (तना०उ०) धातु से इस सूत्र से परिप्रश्न और आख्यान अर्थ में 'इञ्' प्रत्यय है। 'अचो णिति' (७।२।११५) से कृ' धातु को वृद्धि होती है।
(२) कारिका । कृ+ण्वुल्। कृ+अक। कार्+अक। कारक+टाप् । कारक+आ। कारिका+सु। कारिका।
यहां पूर्वोक्त कृ' धातु से इस सूत्र से पूर्ववत् 'वुल्' प्रत्यय है। युवोरनाकौ' (७।११) से वु' के स्थान में 'अक' आदेश और प्रत्ययस्थात्०' (७।३।४४) से 'इत्त्व' होता है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org