SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ ३३३ तृतीयाध्यायस्य तृतीयः पादः (३) उत्पावः । उत्' उपसर्गपूर्वक पूङ् पवने (भ्वा०आ०) तथा पूञ् पवने (क्रया उ०) पूर्ववत्। (४) उद्मावः । उत्' उपसर्गपूर्वक द्रु गतौ' (भ्वा०प०) पूर्ववत् । घञ् (३२) विभाषाऽऽडि रुप्लुवोः ।५०। प०वि०-विभाषा ११ आङि ७१ रु-प्लुवो: ६।२ (पञ्चम्यर्थे)। स०-रुश्च प्लुश्च तौ-रुप्लुवौ, तयो:-रुप्लुवोः (इतरेतरयोगद्वन्द्वः)। अनु०-घञ् इत्यनुवर्तते। अन्वय:-अकर्तरि कारके भावे चाऽऽङि रुप्लुभ्यां धातुभ्यां विभाषा घञ्। अर्थ:-अकर्तरि कारके भावे चार्थे वर्तमानाभ्याम् आङ्-पूर्वाभ्यां रु-प्लुभ्यां धातुभ्यां परो विकल्पेन घञ् प्रत्ययो भवति। पक्षेऽप् प्रत्ययो भवति। उदा०-(रु:) आराव: (घञ्)। आरव: (अप्) । (प्लु:) आप्लाव: (घञ्) । आप्लव: (अप)। . आर्यभाषा-अर्थ-(अकीर) कर्ता से भिन्न (कारके) कारक में (च) और (भावे) भाव अर्थ में विद्यमान (आडि) आङ् उपसर्गपूर्वक (रुप्लुवोः) रु, प्लु (धातो:) धातुओं से परे (विभाषा) विकल्प से (घञ्) घञ् प्रत्यय होता है। विकल्प पक्ष में 'अप' प्रत्यय होता है। उदा०-(रु) आराव: (घ) । आरव: (अप)। आवाज । (प्लु) आप्लाव: (घ)। आप्लव: । उच्छलना-कूदना। डुबकी लगाना। सिद्धि-(१) आराव: । आङ्+रु+घञ् । आ+रौ+अ। आ+आव्+अ। आराव+सु । आरावः। यहां 'आङ्' उपसर्गपूर्वक ‘रु शब्दे' (अदा०प०) धातु से भाव में इस सूत्र से घञ्' प्रत्यय है। 'अचो मिति' (७।२।११५) से 'रु' धातु को वृद्धि होती है। (२) आरव: । आङ्+रु+अप्। आ+रो+अ। आ+रव्+अ। आरव+सु । आरवः । यहां 'आङ्' उपसर्गपूर्वक पूर्वोक्त 'रु' धातु से विकल्प पक्ष में ऋदोरम् (३।३ ।५७) से 'अप्' प्रत्यय है। सार्वधातुकार्धधातुकयो:' (८।३।८४) से 'रु' धातु को गुण होता है। (३) आप्लाव: । 'आङ्' उपसर्गपूर्वक 'प्लुङ् गतौ (भ्वा० आ०) धातु से पूर्ववत् घञ्' प्रत्यय है। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy