________________
३३३
तृतीयाध्यायस्य तृतीयः पादः (३) उत्पावः । उत्' उपसर्गपूर्वक पूङ् पवने (भ्वा०आ०) तथा पूञ् पवने (क्रया उ०) पूर्ववत्।
(४) उद्मावः । उत्' उपसर्गपूर्वक द्रु गतौ' (भ्वा०प०) पूर्ववत् । घञ्
(३२) विभाषाऽऽडि रुप्लुवोः ।५०। प०वि०-विभाषा ११ आङि ७१ रु-प्लुवो: ६।२ (पञ्चम्यर्थे)। स०-रुश्च प्लुश्च तौ-रुप्लुवौ, तयो:-रुप्लुवोः (इतरेतरयोगद्वन्द्वः)। अनु०-घञ् इत्यनुवर्तते। अन्वय:-अकर्तरि कारके भावे चाऽऽङि रुप्लुभ्यां धातुभ्यां विभाषा
घञ्।
अर्थ:-अकर्तरि कारके भावे चार्थे वर्तमानाभ्याम् आङ्-पूर्वाभ्यां रु-प्लुभ्यां धातुभ्यां परो विकल्पेन घञ् प्रत्ययो भवति। पक्षेऽप् प्रत्ययो भवति।
उदा०-(रु:) आराव: (घञ्)। आरव: (अप्) । (प्लु:) आप्लाव: (घञ्) । आप्लव: (अप)।
. आर्यभाषा-अर्थ-(अकीर) कर्ता से भिन्न (कारके) कारक में (च) और (भावे) भाव अर्थ में विद्यमान (आडि) आङ् उपसर्गपूर्वक (रुप्लुवोः) रु, प्लु (धातो:) धातुओं से परे (विभाषा) विकल्प से (घञ्) घञ् प्रत्यय होता है। विकल्प पक्ष में 'अप' प्रत्यय होता है।
उदा०-(रु) आराव: (घ) । आरव: (अप)। आवाज । (प्लु) आप्लाव: (घ)। आप्लव: । उच्छलना-कूदना। डुबकी लगाना।
सिद्धि-(१) आराव: । आङ्+रु+घञ् । आ+रौ+अ। आ+आव्+अ। आराव+सु । आरावः।
यहां 'आङ्' उपसर्गपूर्वक ‘रु शब्दे' (अदा०प०) धातु से भाव में इस सूत्र से घञ्' प्रत्यय है। 'अचो मिति' (७।२।११५) से 'रु' धातु को वृद्धि होती है।
(२) आरव: । आङ्+रु+अप्। आ+रो+अ। आ+रव्+अ। आरव+सु । आरवः ।
यहां 'आङ्' उपसर्गपूर्वक पूर्वोक्त 'रु' धातु से विकल्प पक्ष में ऋदोरम् (३।३ ।५७) से 'अप्' प्रत्यय है। सार्वधातुकार्धधातुकयो:' (८।३।८४) से 'रु' धातु को गुण होता है।
(३) आप्लाव: । 'आङ्' उपसर्गपूर्वक 'प्लुङ् गतौ (भ्वा० आ०) धातु से पूर्ववत् घञ्' प्रत्यय है।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org