SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ तृतीयाध्यायस्य तृतीयः पादः २६७ (८1३1२४) से न्' को अनुस्वार और 'अनुस्वारस्य ययि परसवर्ण:' ( ८1६1५७) से अनुस्वार को परसवर्ण 'ङ्' होता है । 'चोः कुः' (८ 1२ 1३०) से 'भुज्' के 'ज्' को कुत्व 'ग्' और 'खरि च' (८/४/५४) से 'ग्' को चर् 'क्' होता है। लट्+लृट्+लुट् - (३) विभाषा कदाकर्त्योः । ५ । प०वि० - विभाषा १ । १ कदा-कर्त्योः ७।२। स०-कदाश्च कर्हिश्च तौ कदाकर्ही, तयो:- कदाकर्यो: (इतरेतरयोगद्वन्द्वः) । अनु०-भविष्यति, लट् इति चानुवर्तते । अन्वयः-कदाकर्ह्यार्धातोर्भविष्यति विभाषा लट् । अर्थ :- कदा- कर्हिशब्दयोरुपपदयोर्धातोर्भविष्यति काले विकलपेन लट् प्रत्ययो भवति, पक्षे च लृट्-लुटौ प्रत्ययौ भवतः । उदा०- (कदा) कदा भुङ्क्ते देवदत्त: (लट्) । कदा भोक्ष्यते देवदत्त: (लृट्) । कदा भोक्ता देवदत्त: ( लुट्) । (कर्हि ) कर्हि भुङ्क्ते यज्ञदत्त: (लट्) । कर्हि भोक्ष्यते यज्ञदत्तः (लृट्) । कर्हि भोक्ता यज्ञदत्त: (लुट्) । आर्यभाषा-अर्थ- (कदाकह्यः) कदा और कर्हि शब्द उपपद होने पर ( धातोः) धातु से (भविष्यति) भविष्यत्काल में (विभाषा) विकल्प से (लट्) लट् प्रत्यय होता है, विकल्प पक्ष में लृट् और लुट् प्रत्यय होते हैं। उदा०- (कदा) कदा भुङ्क्ते देवदत्त: (लट्) । देवदत्त कब भोजन करेगा । कदा भोक्ष्यते देवदत्त: (लृट्) । कदा भोक्ता देवदत्तः (लुट्) । अर्थ पूर्ववत् है। (कर्हि) कर्हि भुङ्क्ते यज्ञदत्त: ( लट्) । यज्ञदत्त कब भोजन करेगा। कर्हि भुङ्क्ते यज्ञदत्त: ( लृट्) । कर्हि भोक्ता यज्ञदत्त: (लुट् ) । अर्थ पूर्ववत् है । सिद्धि-(१) भुङ्क्ते । सिद्धि पूर्ववत् ( ३/३/४ ) है । (२) भोक्ष्यते । भुज्+लृट् । भुज्+स्य+त। भोज्+स्य+ते। भोग्+स्य+ते । भोक्ष्य+ते । भोक्ष्यते । यहां पूर्वोक्त 'भुज' धातु से भविष्यत्काल में 'लृट् शेषे च' (३/३/१३) से 'लृट्' प्रत्यय है। 'स्यतासी लृलुटोः' (३ 1१1३३) से 'स्य' विकरण-प्रत्यय होता है। 'पुगन्तलघूपधस्य च' (७/३/८६ ) से 'भुज्' धातु को लघूपध गुण होता है। 'चोः कुः' For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy