SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् विशेष- यदि 'जन्' धातु से 'ड' प्रत्यय का कोई शिष्ट प्रयोग दिखाई देता है उसे 'अन्येष्वपि दृश्यते' (३ ।२।१०१) से सिद्ध करें। निष्ठा (क्तः + क्तवतुः ) - (१) निष्ठा । १०२ । २१४ प०वि० - निष्ठा १ । १ । अनु० - भूते इत्यनुवर्तते । अन्वयः - धातोर्निष्ठा भूते । अर्थः-धातोः परौ निष्ठासंज्ञकौ क्त-क्तवतू प्रत्ययौ भूते काले भवतः । उदा०- ( क्तः ) कृतम्, भुक्तम् । ( क्तवतुः ) कृतवान् भुक्तवान् । आर्यभाषा - अर्थ - (धातोः) धातु से परे (निष्ठा) निष्ठासंज्ञक क्त और क्तवतु प्रत्यय ( भूते) भूतकाल में होते हैं। उदा०- - (क्त) कृतम्, भुक्तम् । ( क्तवतु ) कृतवान्, भुक्तवान् | उसने किया, उसने खाया । सिद्धि-(१) कृतम् । यहां 'डुकृञ् करणे' (तना० उ० ) धातु से इस सूत्र से भूतकाल में 'निष्ठा' (क्त ) प्रत्यय है । कृ+क्त । कृ+त+सु । कृतम्। ऐसे ही 'भुज्' धातु से भुक्तम् । यहां 'चोः कुः' (८।२।३०) से 'भुज्' धातु के 'ज्' को कुत्व ग् और 'खरि च' (८/४/५४) से ग् को चर् क् होता है । (२) कृतवान् । यहां पूर्वोक्त 'कृ' धातु से इस सूत्र से भूतकाल में 'क्तवतु' प्रत्यय है। प्रत्यय के उगित् होने से 'उगिदचां सर्वनामस्थानेऽधातो:' (७।१।१०) से 'नुम्' आगम होता है। कृ+ क्तवतु । कृ+क्तवनुमृत्+सु। कृ+क्तवान् त्+सु । कृतवान्। 'अत्वसन्तस्य चाधातो:' (६।४।१४) से दीर्घ, 'हल्ङ्याब्भ्यो०' (६।१।६६) 'सु' का लोप और 'संयोगान्तस्य लोप:' (८।२।२३) से 'तू' का लोप होता है। ङ्वनिप्— (१) सुयजोंङ्घनिप् । १०३ । प०वि०-सु-यजो: ६।२ (पञ्चम्यर्थे) ङ्वनिप् १।१। स०-सुश्च यज् च तौ सुयुजौ, तयोः सुयजो: (इतरेतरयोगद्वन्द्वः)। अनु०-भूते इत्यनुवर्तते । अन्वयः - सुयजिभ्यां धातुभ्यां वनिप् भूते For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy