SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ २०१ तृतीयाध्यायस्य द्वितीयः पादः णिनिः (५) मनः।८२। प०वि०-मन: ५।१। अनु०-सुपि णिनिरिति चानुवर्तते। अन्वयः-सुप्युपपदे मनो धातोणिनिः । अर्थ:-सुबन्ते उपपदे मन्-धातो: परो णिनिः प्रत्ययो भवति । उदा०-दर्शनीयं मन्यते इति दर्शनीयमानी। शोभनं मन्यते इति शोभनमानी। आर्यभाषा-अर्थ-(सुपि) सुबन्त उपपद होने पर (मन:) मन् (धातो:) धातु से परे (णिनि:) णिनिप्रत्यय होता है। उदा०-दर्शनीयं मन्यते इति दर्शनीयमानी। किसी पदार्थ को दर्शनीय माननेवाला। शोभनं मन्यते इति शोभनमानी। किसी पदार्थ को शोभन (सुन्दर) माननेवाला। सिद्धि-दर्शनीयमानी। यहां दर्शनीय' सुबन्त उपपद होने पर 'मन ज्ञाने (दि०आ०) धातु से इस सूत्र से णिनि' प्रत्यय है। अत उपधायाः' (७।२।११६) से 'मन्' धातु को उपधावृद्धि होती है। शेष कार्य उष्णभोजी' के समान है। खश्+णिनिः (६) आत्ममाने खश् च।८३। प०वि०-आत्ममाने ७ ।१ खश् ११ च अव्ययपदम् । स०-आत्मनो मान: (मननम्) इति आत्ममान:, तस्मिन्-आत्ममाने (षष्ठीतत्पुरुष:)। अनु०-सुपि, णिनिरिति चानुवर्तते। अन्वय:-सुप्युपपदे आत्ममाने मनो धातो: खश्, णिनिश्च । अर्थ:-सुबन्ते उपपदे आत्ममानेऽर्थे वर्तमानाद् मन्-धातो: पर: खश् णिनिश्च प्रत्ययो भवति। उदा०-दर्शनीयमात्मानं मन्यते इति दर्शनीयम्मन्यः (खश्) दर्शनीयमानी वा (णिनि:)। पण्डितमात्मानं मन्यते इति पण्डितम्मन्य: (खश्) पण्डितमानी वा (णिनि:)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy