SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ १८६ तृतीयाध्यायस्य द्वितीयः पादः उदा०-(हव्य) हव्यं वहतीति हव्यवादनः । हव्य-हुत द्रव्यों को वहन करनेवाला अग्नि। अग्निश्च हव्यवाहन: । दूतश्च हव्यवाहन: (ऋ० ६ ।१६।२३)। विट् (१) जनसनखनक्रमगमो विट् ।६७। प०वि०-जन-सन-खन-क्रम-गम: ५।१ विट् १।१ । स०-जनश्च सनश्च खनश्च क्रमश्च गम् च एतेषां समाहारो जनसनखनक्रमगम्, तस्मात्-जनसनखनक्रमगम: (समाहारद्वन्द्वः) । अनु०-सुपि, छन्दसि इति चानुवर्तते। अन्वय:-छन्दसि सुप्युपपदे जनगमो धातोर्विट्। अर्थ:-छन्दसि विषये सुबन्ते उपपदे जन-सन-खन-क्रम-गमिभ्यो धातुभ्य: परो विट् प्रत्ययो भवति । उदा०-(जन:) अप्सु जायते इति अब्जा: । गोषु जायते इति गोजाः । (सन:) गां सनोतीति गोषाः। नृन् सनोतीति नृपाः । इन्द्रो नृषा असि। (खन:) विसं खनतीति विसखा: । कूपं खनतीति कूपखा:। (क्रमः) दधि क्रामतीति दधिक्रा: (ऋ० ४।३८।९)। (गम्) अग्रे गच्छतीति अग्रेगा: (यजु० २७।३१)। __ आर्यभाषा-अर्थ-(छन्दसि) वेदविषय में (सुपि) सुबन्त उपपद होने पर (जनगम:) जन, सन, खन, क्रम, गम् (धातो:) धातुओं से परे (विट्) विट् प्रत्यय है। उदा०- (जन) अप्सु जायते इति अब्जा: । जल में उत्पन्न होनेवाला कमल । गोषु जायते इति गोजाः। गौओं में पैदा होनेवाला। (सन) गां सनोतीति गोषाः। गोदान करनेवाला। नन् सनोतीति नषाः । नरों को दान करनेवाला। इन्द्रो नृषा असि। (खन) विसं खनतीति विसखाः । विस-कमलनाल को खोदनेवाला। कूपं खनतीति कूपखाः। कआ खोदनेवाला। (क्रम) दधि क्रामतीति दधिक्रा: (ऋ० ४।३८।९)। दधि-धारण करनेवाले को वहन करनेवाला अश्व। दधिक्रा:-अश्व: (निघण्टु १।१४)। (गम्) अग्रे गच्छतीति अग्रेगा: (यजु० २७ ३१) आगे चलनेवाला। ___ सिद्धि-(१) अब्जा: । यहां 'अप्' सुबन्त उपपद होने पर ‘जनी प्रादुर्भावे' (दि०आ०) धातु से इस सूत्र से विट्' प्रत्यय है। वरपक्तस्य' (६।१।६५) से 'विट्' के वि' का लोप और विड्वनोरनुनासिकस्यात् (६।१।४१) से जन्' के न् को आत्त्व होता है। ऐसे ही-गोजा:। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy