________________
१२६
पाणिनीय-अष्टाध्यायी-प्रवचनम् (९) श्लेषः । श्लिष आलिङ्गने (दि०प०) धातु से पूर्ववत् ।
(१०) श्वास: । श्वस प्राणने (अदा०प०) धातु से इस सूत्र से 'ण' प्रत्यय और 'अत उपधायाः' (७।२।११६) से उपधावृद्धि होती है।
(३) दुन्योरनुपसर्गे।१४२। प०वि०-दुन्यो: ६।२ (पञ्चम्यर्थे) अनुपसर्गे ७।१।
स०-दुश्च नीश्च तौ दुन्यौ, तयो:-दुन्यो: (इतरेतरयोगद्वन्द्व:) । न विद्यते उपसर्गो यस्य सोऽनुपसर्गः, तस्मिन्-अनुपसर्गे (बहुव्रीहि:)।
अनु०-ण इत्यनुवर्तते। अन्वय:-अनुपसर्गे दुनीभ्यां धातुभ्यां णः । अर्थ:-अनुपसर्गे उपपदे दुनीभ्यां धातुभ्यां परो ण: प्रत्ययो भवति । उदा०-(दु) दुनोतीति दाव: । (नी) नयतीति नायः ।
आर्यभाषा-अर्थ-(अनुपसर्गे) उपसर्ग उपपद न होने पर (दुन्यो:) दु' और 'नी' (धातो:) धातु से परे (ण:) ण-प्रत्यय होता है।
उदा०-(दु) दुनोतीति दावः । जङ्गल। दावानल नामक अग्नि। (नी) नयतीति नाय: । देशान्तर में ले जानेवाला नायक।
सिद्धि-दावः । नावः । टुद् उपता (स्वा०प०) और 'पीन प्रापणे ((भ्वा० उ०) धातु से इस सूत्र से 'ण' प्रत्यय और 'अचो मिति' (७।२।११५) से वृद्धि होती है।
___ (४) विभाषा ग्रहः।१४३। प०वि०-विभाषा ११ ग्रह: ५ ।१ । अनु०-ण इत्यनुवर्तते। अन्वय:-ग्रहो धातोर्विभाषा ण: ।
अर्थ:-ग्रहो धातो: परो विकल्पेन ण:-प्रत्ययो भवति। पक्षेऽच् प्रत्यये भवति।
उदा०-(ग्रह) ग्राह: । ग्रहः ।
आर्यभाषा-अर्थ- (ग्रह:) ग्रह धातु से परे (विभाषा) विकल्प से (ण:) प्रत्यय होता है। विकल्प पक्ष में अच्-प्रत्यय होता है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org