________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
अन्वयः - आसु०चमश्च धातोर्ण्यत् । अर्थ:-आसुयुवपिरपिलपित्रपिचमिभ्यो धातुभ्योऽपि परो यत्प्रत्ययो भवति । यतोऽपवादः ।
उदा०- (आसु ) आसाव्यम् । (यु) याव्यम् । (वपि ) वाप्यम् । (रपि ) राप्यम् । (लपि) लाप्यम् । (त्रपि ) त्राप्यम् । (चमि) आचाम्यम् ।
आर्यभाषा-अर्थ-(आसु०चमः ) आसु, यु, वप्, रप्, लप्, त्रपू, चम् (धातोः ) धातुओं से (च) भी परे (ण्यत्) ण्यत्-प्रत्यय होता है।
११०
उदा०-(आसु) आसाव्यम् । निचोड़ने योग्य । (यु) याव्यम् । मिश्रण - अमिश्रण करने योग्य । (वपि ) वाप्यम् । बोने वा काटने योग्य । (रपि ) राप्यम् । कहने योग्य । (लपि) लाप्यम् । कहने योग्य । (त्रपि) त्राप्यम् । लज्जा के योग्य। (चमि) आचाम्यम् । आचमन करने योग्य ।
सिद्धि-(१) आसाव्यम् । यहां आङ्पूर्वक 'षुञ् अभिषवें (स्वा०3०) धातु से इस सूत्र से 'ण्यत्' प्रत्यय है। 'अचो ञ्णिति' (७ । २ । ११५ ) से वृद्धि और 'वान्तो यि प्रत्यये (६।१।७६) से आव्-आदेश है। यहां 'अचो यत्' (३।१।९७ ) से 'यत्' प्रत्यय प्राप्त था। 'यु मिश्रणेऽमिश्रणे च' (अ०प०) धातु से-याव्यम् ।
(२) वाप्यम्। यहां 'डुवप बीजसन्ताने छेदने च' (भ्वा०प०) से इस सूत्र से 'ण्यत्' प्रत्यय है। 'अत उपधायाः' (७/२/११७) से वृद्धि होती है। यहां 'पोरदुपधात् ' (३ 1१1९८) से 'यत्' प्रत्यय प्राप्त था।
(३) ' रप-लप व्यक्तायां वाचि' (भ्वा०प०), 'त्रपूष् लज्जायाम्' (भ्वा०आ०), 'चमु अदने' (भ्वा०प०) धातु से शेष पद सिद्ध करें ।
निपातनम् (व्यत्) -
(४) आनाय्योऽनित्ये । १२७ ।
प०वि० - आनाय्य: १ । १ अनित्ये ७ । १ ।
स०-न नित्यमिति अनित्यम्, तस्मिन् अनित्ये ( नञ्तत्पुरुषः ) । अनु०-ण्यत् इत्यनुवर्तते ।
अर्थः- आनाय्यः शब्दो ण्यत्-प्रत्ययान्तो निपात्यतेऽनित्येऽर्थे गम्यमाने । उदा० - आनाय्यो दक्षिणाग्निः ।
आर्यभाषा - अर्थ - (आनाय्य) शब्द ( ण्यत्) 'ण्यत्' प्रत्ययान्त निपातित है (अनित्ये) अनित्य अर्थ प्रकट होने पर ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org