________________
तृतीयाध्यायस्य प्रथमः पादः
८७ उदा०-उदाहरण यथास्थान देख लेना। कृत्यसंज्ञक प्रत्यय तयोरेव कृत्यक्तखलाः ' (३।४।७०) से भाववाच्य और कर्मवाच्य अर्थ में होते हैं, कर्तृवाच्य अर्थ में नहीं। देवदत्तेन कर्तव्यम् । यज्ञदत्तेन करणीयम् । तव्यदादयः
(१) तव्यत्तव्यानीयरः ।६६ । प०वि०-तव्यत्-तव्य-अनीयर: १।३ ।
स०-तव्यच्च तव्यश्च अनीयर् च ते-तव्यत्तव्यानीयर: (इतरेतरयोगद्वन्द्वः)।
अर्थ:-धातो: परे तव्यत्तव्यानीयर: प्रत्यया भवन्ति ।
उदा०-(तव्यत्) कर्तव्यम्। (तव्य) कर्तव्यम्। (अनीयर) करणीयम्।
आर्यभाषा-अर्थ-(धातो:) धातु से परे (तव्यत्तव्यानीयर:) तव्यत्, तव्य, अनीयर् प्रत्यय होते हैं।
उदा०- (तव्यत्) कर्तव्यम् । (तव्य) कर्तव्यम्। (अनीयर) करणीयम् । करना चाहिये।
सिद्धि-(१) कर्तव्यम् । कृ+तव्यत् । कर+तव्य । कर्तव्य+सु । कर्तव्यम् । __यहां डुकृञ् करणे' (तनाउ०) धातु से इस सूत्र से तव्यत् प्रत्यय होता है। 'सार्वधातुकार्धधातुकयो:' (७ १३1८४) से कृ को गुण (कर्) हो जाता है। तव्यत् प्रत्यय के तित् होने से तित् स्वरितम्' (६।१।१७९) से स्वरित स्वर होता है।
- (२) कर्तव्य म्। यहां पूर्वोक्त कृ' धातु से तव्य प्रत्यय है। तव्य प्रत्यय का 'आयुदात्तश्च' (३।१।३) से आधुदात्त स्वर होता है।
(३) करणीयम् । यहां पूर्वोक्त 'कृ' धातु से 'अनीयर्' प्रत्यय है। कृ' धातु को पूर्ववत् गुण होता है। 'अट्कुटवानुम्व्यवायेऽपि' (८।४।२) से णत्व होता है। अनीयर् प्रत्यय के 'रित्' होने से 'उपोत्तमं रिति' (६।१।२११) से अन्तिम स्वर से पूर्व स्वर उदात्त होता है। यत्
(१) अचो यत्।६७। प०वि०-अच: ५।१ यत् ११
अर्थ:-अजन्ताद् धातो: परौ यत् प्रत्ययो भवति । अच इत्युच्यमाने 'येन विधिस्तदन्तस्य' (१।१।७१) इत्यनेनाजन्तस्य ग्रहणं क्रियते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org