SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ प्रथमाध्यायस्य प्रथमः पादः नक्तम् । नञ् । हेतौ । अद्धा। इद्धा । सामि। एतेऽपि ह्यस्प्रभृतयोऽन्तोदात्ता। पठ्यन्ते। वत्-वदन्तमव्ययसंज्ञं भवति, ब्राह्मणवत्, क्षत्रियवत्। सन् । सनात् । सनत्। तिरस् । एते आधुदात्ता: पठ्यन्ते। अन्तरा, अयमन्तोदात्त: । अन्तरेण । ज्योक् । कम्। शम्। सना। सहसा। विना। नाना। स्वस्ति। स्वधा । अलम्। वषट् । अन्यत्। अस्ति । उपांशु। क्षमा। विहायसा । दोषा। मुधा! मिथ्या। क्त्वातोसुन्कसुनः, कृन्मकारान्तः । सन्ध्यक्षरान्तोऽव्ययीभावश्च । पुरा । मिथो । मिथस् । प्रवाहुकम् । आर्यहलम्। अभीक्ष्णम् । साकम् । सार्धम् । समम् । नमस् । हिरुक् । तसलादियस्तद्धिता एधाच्पर्यन्ता: । शस्-तसी। कृत्वसुच् । सुच् । आच्-थालौ। च्याश्च । अम्। आम्। प्रतान्। प्रशान्। आकृतिगणोऽयम्। आर्यभाषा-अर्थ-(स्वरादि-निपातम्) स्वर आदि शब्दों की तथा निपातसंज्ञक शब्दों की (अव्ययम्) अव्यय संज्ञा होती है। उदा०-(स्वरादि) स्वर् । अन्तर् । प्रातर् इत्यादि। (निपात) च। वा। ह। अह। एव इत्यादि। प्रागीश्वरान्निपाता:' (१।४।५६) इस अधिकार में निपातों का वर्णन किया जायेगा। अव्यय का लक्षण : __ सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु। वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ।। जो शब्द पुंल्लिङ्ग, स्त्रीलिङ्ग और नपुंसकलिङ्ग में, प्रथमादि सब विभक्तियों में, एकवचन, द्विवचन और बहुवचन में समान होता है, जो इनमें विविध रूपों को प्राप्त नहीं होता है, उसे अव्यय कहते हैं। असर्वविभक्तिस्तद्धितः (२) तद्धितश्चासर्वविभक्तिः ।३७। प०वि०-तद्धित: ११ च अव्ययपदम् । असर्वविभक्ति: ११ । स०-नोत्पद्यन्ते सर्वा विभक्तयो यस्मात् स:-असर्वविभक्ति: (बहुव्रीहि: समास:) अनु०- 'अव्ययम्' इत्यनुवर्तते। अन्वय:-असर्वविभक्तिस्तद्धितश्च अव्ययम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy