SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ प्रथमाध्यायस्य प्रथमः पादः (३) आवेव्यनम् और आवेव्यक: शब्दों की सिद्धि आपूर्वक वेवीङ् वेतिना तुल्ये (अदा० आ०) धातु से आदीध्यनम् और आदीध्यक: के समान समझें। (४) श्व: कणिता। कण+लुट् । कण्+तिम्। कण्+डा। कण्+तास्+आ। कण+इट्+तास्+आ। कण++त+आ। कणिता। यहां कण शब्दार्थः (भ्वादि०प०) धातु से 'अनद्यतने लुट्' (३ ।३ ।१५) लुट् प्रत्यय करने पर और तास् के टि भाग का लोप हो जाने पर पुगन्तलघूपधस्य च (७।३।८६) से इट् को गुण प्राप्त होता है, किन्तु इस सूत्र से गुण का प्रतिषेध हो जाता है। संयोगसंज्ञा (१) हलोऽनन्तराः संयोगः ७। प०वि-हल: १।३ अनन्तरा: १।३ संयोगः ।७।१। स०-हल् च हल् च तौ हलौ। हल् च, हल् च, हल् च ते हल:, हलौ च हलश्च ते हल: (इतरेतरयोगद्वन्द्वः)। न विद्यतेऽन्तरं येषु तेऽनन्तरा: (बहुव्रीहि:)। अन्वय:-अनन्तरा हल: संयोग:। अर्थ:-अनन्तरा (व्यवधानरहिता:) हल: संयोगसंज्ञका भवन्ति। उदा०-अग्निः । अश्वः । कर्णः । इन्द्रः । चन्द्रः । उष्ट्र: । राष्ट्रम्। भ्राष्ट्रम्। आर्यभाषा-अर्थ-(अनन्तरा:) अचों के व्यवधान से रहित (हल:) हलों की (संयोग:) संयोग संज्ञा होती है। उदा०-अग्निः। आग। अश्वः । घोड़ा। कर्णः । कान। इन्द्रः । राजा। चन्द्रः । चांद। उष्ट्र: । ऊंट। राष्ट्रम्। राज्य। भ्राष्ट्रम्। दाने भूनने का पात्र । सिद्धि-(१) अग्निः । अ+ग+न+इ+:=अग्निः । यहां ग्-न की संयोग संज्ञा है। (२) अश्वः । अ+++अ+: अश्व। यहां श्-व् की संयोग संज्ञा है। (३) इन्द्रः । इ++++अ+:=इन्द्रः । यहां न्++र् की संयोग संज्ञा है। इसी प्रकार अन्यत्र भी समझ लेवें। संयोग संज्ञा का फल यह है कि संयोगे गुरु' (१।४।११) से संयोग परे होने पर, पूर्व ह्रस्व वर्ण भी गुरु माना जाता है। अनुनासिकसंज्ञा (१) मुखगसिकावचनोऽनुनासिकः।। प०वि०-मुखनासिकावचन: १।१ अनुनासिक: ११ स०-मुखं च नासिका च एतयो: समाहार:-मुखनासिकम्। ईषद् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy