SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ द्वितीयाध्यायस्य चतुर्थः पादः अन्वयः-धातुप्रातिपदिकयो: सुपो लुक् । अर्थः-धात्ववयवस्य प्रातिपदिकावयवस्य च सुप्-प्रत्ययस्य लुग् भवति । उदा०- (१) धातो:- आत्मनः पुत्रमिच्छति -पुत्रीयति । आत्मनो घटमिच्छति-घटीयति । (२) प्रातिपदिकस्य - कष्टं श्रित इति कष्टश्रितः । राज्ञः पुरुष इति राजपुरुषः । आर्यभाषा - अर्थ - (धातुप्रातिपदिकयोः) धातु के अवयव और प्रातिपदिक के अवयव (सुपः) सुप्-प्रत्यय का (लुक्) लोप हो जाता है। उदा० ०- (१) धातु- आत्मनः पुत्रमिच्छति - पुत्रीयति । अपने पुत्र को चाहता है। आत्मनो घटमिच्छति-घटीयति । अपने घट (घड़ा) को चाहता है। (२) प्रातिपदिक-कष्टं श्रित इति कष्टश्रितः । कष्ट को प्राप्त हुआ । राज्ञः पुरुष इति राजपुरुष: । राजा का पुरुषः । सिद्धि - (१) पुत्रीयति । पुत्र+अम्+क्यच् । पुत्र+य। पुत्रीय+लट् । पुत्रीय+शप्+ति । पुत्रीय+अ+ति । पुत्रीयति । ५२१ यहां 'पुत्र' शब्द से इच्छा अर्थ में 'सुप आत्मन: क्यच्' (३ 1१1८) से 'क्यच्' प्रत्यय है। इसकी 'सनाद्यन्ता धातव:' ( ३ । १ । ३२ ) से धातु संज्ञा है। इस सूत्र से धातु-अवयवसम्बन्धी 'अम्' प्रत्यय (सुप्) का लुक् हो जाता है। (२) कष्टश्रितः । कष्ट+अम्+श्रित+सु । कष्टश्रित+सु । कष्टश्रितः । यहां 'कष्ट' और 'श्रित' सुबन्त का द्वितीया श्रितातीतगतात्यस्तप्राप्तापन्नैः' (२1१/२४) से द्वितीया तत्पुरुष समास होता है। इस सूत्र से 'कष्ट' और 'श्रित' प्रातिपदिक के अवयव 'अम्' और 'सु' (सुप्) प्रत्यय का लुक् हो जाता है । 'कष्टश्रित' इसकी 'कृत्तद्धितसमासाश्च' ( १/२/४६ ) से पुनः प्रातिपदिक संज्ञा होकर 'सु' आदि प्रत्ययों की उत्पत्ति होती है। (३) सुप्-सु आदि २१ प्रत्ययों को 'सुप्' कहते हैं । शप्-प्रत्ययस्य (१५) अदिप्रभृतिभ्यः शपः । ७२ । Jain Education International Toवि - अदि-प्रभृतिभ्य: ५ । ३ शप: ६ । १ । स०-अदिः प्रभृतिर्येषां तेऽदिप्रभृतयः, तेभ्यः - अदिप्रभृतिभ्यः (बहुव्रीहि: ) । अनु०- लुक् इत्यनुवर्तते । अन्वयः-अदिप्रभृतिभ्यः शपो लुक् । For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy