SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् उदा०-(१) यञ्-गर्गस्य गोत्रापत्यं गार्ग्य: । गर्गस्य बहूनि अपत्यानि-गर्गाः । वत्सस्य गोत्रापत्यं वात्स्यः । वत्सस्य बहूनि अपत्यानि वत्साः । ५१२ 1 (२) अञ्- बिदस्य गोत्रापत्यं बैदः । बिदस्य बहूनि अपत्यानि - बिदा: । उर्वस्य गोत्रापत्यम्-और्वः । उर्वस्य बहूनि अपत्यानि -उर्वाः । आर्यभाषा-अर्थ-(अस्त्रियाम्) स्त्रीलिङ्ग से रहित (बहुषु) बहुत अर्थों में वर्तमान (गोत्रे) गोत्रापत्य अर्थ में विहित (यञञोश्च ) यञ् और अञ् प्रत्यय का (लुक्) लोप होता है यदि (तन - एव) उसी गोत्र - प्रत्यय से बहुत्व का कथन किया हो । उदा० - (१) यञ्- गर्गस्य गोत्रापत्यं गार्ग्य: । गर्ग ऋषि का पौत्र 'गार्ग्य' कहा है । गर्गस्य बहूनि अपत्यानि गर्गा: । गर्ग ऋषि के बहुत पौत्र 'गर्गा:' कहाते हैं । वत्सस्य गोत्रापत्य वात्स्यः । वत्स ऋषि का पौत्र 'वात्स्य' कहाता है । वत्सस्य बहूनि अपत्यानि - वत्साः । वत्स ऋषि के बहुत पौत्र 'वत्सा' कहाते हैं । (२) अञ्- बिदस्य गोत्रापत्यं बैद: । बिद ऋषि का पौत्र 'बैद' कहाता है। बिस् बहूनि अपत्यानि - बिदा: । बिद ऋषि के बहुत पौत्र बिदा: ' कहाते हैं। उर्वस्य गोत्रापत्यं और्वः । उर्व ऋषि का पौत्र 'और्व:' कहाता है। उर्वस्य बहूनि अपत्यानि -उर्वा: । उर्व ऋषि के बहुत पौत्र 'उर्वा:' कहाते हैं। सिद्धि-(१) गर्गा: । गर्ग + ङस् +यञ्+जस्। गर्ग+अस् । गर्गाः । यहां गर्ग प्रातिपदिकसे 'गर्गादिभ्यो यञ्' (४ । १ । १०५ ) से गोत्रापत्य अर्थ में 'यञ्' प्रत्यय है। उसके बहुत पौत्रों के अर्थ की विवक्षा में इस यञ्प्रत्यय का इस सूत्र से लुक् हो जाता है। (२) बिदा: । बिद+ङस् +अञ्जस् । बिद+0+जस् । बिदाः । यहां बिद प्रातिपदिक से 'अनृष्यानन्तर्ये बिदादिभ्योऽञ्' (४|१|१०४) से गोत्रापत्य अर्थ में 'अञ्' प्रत्यय है। उसके बहुत पौत्रों की विवक्षा में इस 'अञ्' प्रत्यय का इस सूत्र सेलुक् हो जाता है। गोत्रप्रत्ययस्य (८) अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च । ६५ । प०वि०-अत्रि-भृगु-कुत्स - वसिष्ठ-गोतम-अङ्गिरोभ्यः ५।३ च अव्ययपदम् । स०-अत्रिश्च भृगुश्च कुत्सश्च वसिष्ठश्च गोतमश्च अङ्गिरा च ते-अत्रि०अङ्गिरसः, तेभ्यः - अत्रि० अङ्गिरोभ्यः ( इतरेतरयोगद्वन्द्वः ) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy