SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ द्वितीयाध्यायस्य चतुर्थः पादः ५११ उदा०-यस्कस्य गोत्रापत्यम् - यास्क: । यस्कस्य बहूनि अपत्यानि - यस्का:। लह्यस्य गोत्रापत्यम् - लाह्यः । लह्यस्य बहूनि अपत्यानि-लह्या: । यस्क। लह्य। द्रुघ। अय: स्थूण । भलन्दन । विरूपाक्ष । भूमि । इला । सपत्नी । द्व्यचो नद्याः । त्रिवेणी त्रिवणं च । कय । बोध परल । ग्रीवाक्ष । गोभिलिक । राजल । तड़ाक । वडाक । इति शिवाद्यन्तर्गतो 1 यस्कादिगण: ( ४ । १ । ११२) । आर्यभाषा- अर्थ - (अस्त्रियाम्) स्त्रीलिङ्ग से रहित, ( बहुषु) बहुत अर्थों में वर्तमान (यस्कादिभ्यः) यस्क आदि प्रातिपदिकों से (गोत्रे ) गोत्रापत्य अर्थ में विहित प्रत्यय का (लुक्) लोप होता है (तिन एव) यदि उसी गोत्र - प्रत्यय से बहुत्व का कथन किया गया हो । उदा० -यस्कस्य गोत्रापत्यम् - यास्क: । यस्क ऋषि का गोत्रापत्य = पौत्र 'यास्क' कहाता है। यकस्य बहूनि अपत्यानि - यस्का: । यस्क के बहुत पौत्र 'यस्क' कहाते हैं। लह्यस्य गोत्रापत्यम् - लाह्य: । लह्य ऋषि का गोत्रापत्य = पौत्र 'लाह्य' कहाता है । लह्यस्य बहूनि अपत्यानि - लह्या: । लह्य के बहुत पौत्र 'लह्य' कहाते हैं। सिद्धि-यस्का: । यस्क+ ङस् +अण्+जस् । यस्क+०+अस्। यस्काः । यहां यस्क प्रातिपदिक से गोत्रापत्य, अर्थ में 'शिवादिभ्योऽण्' (४।१।११२ ) से 'अण्' प्रत्यय है। इसके बहुत पौत्रों के अर्थ की विवक्षा में इस प्रत्यय का इस सूत्र से लुक् हो जाता है। विशेष- यस्कादिगण, शिवादिगण ( ४ । १ । ११२ ) के अन्तर्गत है । यञ्+अञ् (७) यञञोश्च । ६४ । प०वि०-यञ्-अञोः ६।२ च अव्ययपदम् । स०-यञ् च अञ् च तौ यञञौ तयो: यञञो (इतरेतरयोगद्वन्द्वः) । अनु० - लुक, बहुषु तेन, एव, अस्त्रियाम् गोत्रे इति चानुवर्तते । अन्वयः - अस्त्रियां बहुषु गोत्रे यञञोश्च लुक् तेनैव कृतं बहुत्वं " चेत् । अर्थ :- स्त्रीलिङ्गवर्जितस्य बहुष्वर्थेषु वर्तमानस्य गोत्रापत्येऽर्थे विहितस्य यञ्प्रत्ययस्य अञ्प्रत्ययस्य च लुगु भवति, यदि तेनैव गोत्रप्रत्ययेन कृतं बहुत्वं स्यात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy