SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ द्वितीयाध्यायस्य चतुर्थः पादः ५०६ आर्यभाषा-अर्थ-(तौल्वलिभ्य:) तौल्वलि आदि गोत्र प्रत्ययान्त प्रातिपदिकों से (यूनि) युवापत्य अर्थ में विहित प्रत्यय का (लुक्) लोप (न) नहीं होता है। उदा०-तुल्वलस्य गोत्रापत्यं तौलवलिः । तुल्वल ऋषि का गोत्रापत्य तौल्वलि (पिता) है। तौल्वलेर्युवापत्यं तौल्वलायन: (पुत्रः)। तौल्वलि ऋषि का युवापत्य तौल्वलायन (पुत्र) है। सिद्धि-तौल्वलायनः। तुल्वल+इञ् । तौल्वल+इ। तौल्वलि+सु। तौल्वलिः । तौल्वलि+फक् । तौल्वल्+आयन। तौल्वलायन+सु । तौल्वलायनः । यहां तल्वल' प्रातिपदिक से गोत्रापत्य अर्थ में 'अत इत्र (४।१।९५) से 'इञ्' प्रत्यय है। इससे युवापत्य अर्थ में यञिञोश्च' (४।१।१०१) से 'फक्' प्रत्यय होता है। इस सूत्र से इस प्रत्यय का लुक नहीं होता है। 'आयनेय०' (७।१।२) से 'फ' के स्थान में आयन आदेश होता है। तद्राजसंज्ञकस्य (५) तद्राजस्य बहुषु तेनैवास्त्रियाम् ।६२। प०वि०-तद्राजस्य ६।१ बहुषु ७।३ तेन ३।१ एव अव्ययपदम्, अस्त्रियाम् ७१। स०-न स्त्री इति अस्त्री, तस्याम्-अस्त्रियाम् (नञ्तत्पुरुष:)। अनु०-लुक् इत्यनुवर्तते। अन्वय:-अस्त्रियां बहुषु तद्राजस्य लुक् तेनैव कृतं बहुत्वं चेत्। अर्थ:-स्त्रीलिङ्गवर्जितस्य बहुषु वर्तमानस्य तद्राजसंज्ञकस्य लुग् भवति, यदि तेनैव तद्राजसंज्ञकेन प्रत्ययेन कृतं बहुत्वं स्यात्। उदा०-अङ्गस्यापत्यम्-आग: । अङ्गस्य बहूनि अपत्यानि-अगा: । बङ्गस्यापत्यम्-बाङ्ग: । बङ्गस्य बहूनि अपत्यानि-बगा: । मगधस्यापत्यम्-मागध: । मगधस्य बहूनि अपत्यानि-मगधा: । कलिङ्गस्यापत्यम्कालिङ्ग: । कलिङ्गस्य बहूनि अपत्यानि-कलिङ्गाः ।। आर्यभाषा-अर्थ-(अस्त्रियाम्) स्त्रीलिङ्ग से रहित (बहुषु) बहुत अर्थ में विद्यमान (तद्राजस्य) तद्राजसंज्ञक प्रत्यय का (लुक्) लोप होता है, यदि वहां (तेन-एव) उसी तद्राजसंज्ञक प्रत्यय से बहुत्व का कथन किया गया हो। उदा०-अगस्यापत्यम्-आङ्गः । अङ्ग देश के राजा का पुत्र 'आग' कहाता है। अङ्गस्य बहूनि अपत्यानि-अङ्गाः । अङ्ग के बहुत पुत्र अङ्ग' कहाते हैं। बङ्गस्यापत्यम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy