SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ द्वितीयाध्यायस्य चतुर्थः पादः अनु० - आर्धधातुके, अद:, घस्लृ इति चानुवर्तते । अन्वयः-अदो घस्लृ घञपोरार्धधातुकयोः । अर्थः-अद: स्थाने घस्लृ-आदेशो भवति, घञि अपि चार्धधातुके विषये । उदा०-(१) घञ्-घास: । (२) अप्- प्रघस: । आर्यभाषा-अर्थ-(अदः) अद् धातु के स्थान में (घस्लृ ) घस्लृ आदेश होता है (घञपोः) घञ् और अप् प्रत्यय सम्बन्धी (आर्धधातुके) आर्धधातुक विषय 1 उदा०- (१) घञ्- घास: । खाना । (२) अप्-प्रघसः । प्रकृष्ट खाना । सिद्धि - (१) घास: । अद्+घञ् । घस्लृ+घ । घस्+अ । घास्+अ । घास+सु । घासः । यहां 'अद् भक्षणे' (अदा०प०) धातु से 'भाव' (३ | ३ |१८) से भाव अर्थ में घञ् प्रत्यय है । घञ् आर्धधातुक विषय में इस सूत्र से अद् धातु के स्थान में घस्लृ आदेश होता है। 'अत उपधाया:' (७/२/११६ ) से उपधा वृद्धि होती है । (२) प्रघसः । प्र+अद्+अप् । प्र+घस्लृ+अ । प्र+घस् +अ । प्रघस्+सु । प्रघसः । यहां 'अद् भक्षणे' (अदा०प०) धातु से 'उपसर्गेऽद:' ( ३1३1५९ ) से भाव अर्थ में अप् प्रत्यय है। अप् आर्धधातुक विषय में इस सूत्र से अद् धातु के स्थान में घस्लृ आदेश होता है। अद् वा (घस्लृ ) - ४८७ (५) बहुलं छन्दसि । ३६ । ० - बहुलम् १ ।१ छन्दसि ७ । १ । अनु० - आर्धधातुके अद:, घस्लृ इति चानुवर्तते । अन्वयः-छन्दसि अदो बहुलं घस्लृ आर्धधातुके । अर्थः-छन्दसि विषयेऽदः स्थाने बहुलं घस्लृ - आदेशो भवति, आर्धधातुके विषये । प०वि० उदा०-घस्लृ-आदेशः-घस्तां नूनम् । सग्धिश्च मे । न च घस्लृआदेश:-आत्तामद्य मध्यत मेद उद्भृतम् । आर्यभाषा-अर्थ- (छन्दसि ) वेदविषय में (अद: ) अद् धातु के स्थान में (बहुलम्) विकल्प से (घस्लृ) घस्लृ आदेश होता है (आर्धधातुके) आर्धधातुक विषय में । उदा०-घस्लृ आदेश-घस्तां नूनम् (यजु० २१ | ४३) । सग्धिश्च मे (यजु० १८1९ ) । घस्लृ आदेश नहीं - अत्तामद्य मध्यतो मेद उद्भृतम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy