SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ द्वितीयाध्यायस्य चतुर्थः पादः ४८३ अनु०-'इदम:' इति मण्डुकप्लुत्याऽनुवर्तते। अन्वादेशे, अनुदात्त एतद् इति चानुवर्तते। अन्वय:-इदम् एतदश्चैनोऽनुदात्तो द्वितीयाटौस्सु। अर्थ:-(१) इदम् (द्वितीया) आदेशवाक्यम्-इमं छात्रं छन्दोऽध्यापय । अन्वादेशवाक्यम्-अथो एनं व्याकरणमप्यध्यापय । टा-आदेशवाक्यम्-अनेन छात्रेण रात्रिरधीता। अन्वादेशवाक्यम्-अथो एतेनाहरप्यधीतम्। ओस्आदेशवाक्यम्-अनयोश्छात्रयो: शोभनं शीलम् । अन्वादेशवाक्यम्-अथो एनयोः प्रभूतं स्वम्। . (२) एतद् (द्वितीया) आदेशवाक्यम्-एतं छात्रं छन्दोऽध्यापय । अन्वादेशवाक्यम्-अथो एनं व्याकरणमप्यध्यापय । टा-आदेशवाक्यम्-एतेन छात्रेण रात्रिरधीता। अन्वारदेशवाक्यम्-अथो एनेनाहरप्यधीतम्। ओस्आदेशवाक्यम्-एतयोश्छात्रयोः शोभनं शीलम्। अन्वादेशवाक्यम्-अथो एनयो: प्रभूतं स्वम्। आर्यभाषा-अर्थ-(अन्वादेशे) अनुकथन विषयक (इदमः) इदम् शब्द के स्थान में (एतदः) एतद् शब्द के स्थान में (एन:) एन-आदेश होता है और वह (अनुदात्त:) अनुदात्त होता है (द्वितीयाटौस्सु) द्वितीया विभक्ति, टा और ओस् प्रत्यय परे होने पर। उदा०-(१) इदम् (द्वितीया) आदेशवाक्य-इमं छात्रं छन्दोऽध्यापय । तू इस छात्र को छन्दशास्त्र पढ़ा। अन्वादेशवाक्य-अथो एनं व्याकरणमप्यध्यापय । और तू इसे व्याकरणशास्त्र भी पढ़ा। टा-आदेशवाक्य-अनेन छात्रेण रात्रिरधीता। इस छात्र ने सारी रात पढ़ा। अन्वादेशवाक्य-अथो एनेनाहरप्यधीतम् । और इसने सारा दिन भी पढ़ा। ओस्-आदेशवाक्य-अनयोश्छात्रयो: शोभनं शीलम् । इन दो छात्रों का स्वभाव अच्छा है। अन्वादेशवाक्य-अथो एनयो: प्रभूतं स्वम् । और इन दोनों के पास पर्याप्त धन भी है। (२) एतद् (द्वितीया) आदेशवाक्य-एतं छात्रं छन्दोऽध्यापय । अन्वादेशवाक्य-अथो एनं व्याकरणमप्यध्यापय । टा-आदेशवाक्य-अनेन छात्रेण रात्रिरधीता। अन्वारदेशवाक्यअथो अनेनाहरप्यधीतम्। ओस्-आदेशवाक्य-एतयोश्छात्रयो: शोभनं शीलम् । अन्वादेशवाक्य-अथो एनयोः प्रभूतं स्वम् । इन वाक्यों का अर्थ पूर्ववत् है। सिद्धि-(१) एनम् । इदम्+अम्। एन+अम् । एनम्। यहां द्वितीया विभक्ति के अम् प्रत्यय परे होने पर इदम्' शब्द के स्थान में अन्वादेश विषय में एन-आदेश है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy