SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् अन्वयः-अन्वादेशे एतदोऽश् अनुदात्तस्त्रतसोः, त्रतसौ चानुदात्तौ ! अर्थ:- अन्वादेशविषयस्य एतद् - शब्दस्य स्थानेऽश्-आदेशो भवति, स चानुदात्तो भवति, त्रतसोः प्रत्यययोः परतः, तौ व्रतसौ चानुदात्तौ भवतः । ४८२ उदा० - आदेशवाक्यम् एतस्मिन् ग्रामे सुखं वसामः । अन्वादेश - वाक्यम्-अथो अत्र युक्ता अधीमहे । आदेशवाक्यम्-एतस्मात् अध्यापकात् छन्दोऽधीष्व । अन्वादेशवाक्यम् अथो अतो व्याकरणमप्यधीष्व । आर्यभाषा-अर्थ-(अन्वादेशे) अनुकथन विषयक (एतदः) एतद् शब्द के स्थान में (अश्) अश् आदेश होता है और वह (अनुदात्त:) अनुदात्त होता है (त्रतसोः) त्र और तस् प्रत्यय परे होने पर और वे ( त्रतसौ) त्र और तस् प्रत्यय (च) भी (अनुदात्तौ ) अनुदात्त होते हैं । उदा०- -(१) त्र - आदेशवाक्य- एतस्मिन् ग्रामे सुखं वसामः । हम इस गांव में सुखपूर्वक रहते हैं । अन्वादेशवाक्य- अथो अत्र युक्ता अधीमहे । और हम यहां लगनपूर्वक पढ़ते हैं । (२) तस्- आदेशवाक्य- अस्माद् अध्यापकात् छन्दोऽधीष्व । तू इस अध्यापक से छन्द पढ़। अन्वादेशवाक्य- अथो अस्माद् व्याकरणमप्यधीष्व । और तू इस अध्यापक से व्याकरण भी पढ़ । सिद्धि - (१) अत्र । एतद्+ङि+त्रल् । अश्+त्र । अ+त्र । अत्र । यहां एतद् शब्द से 'सप्तम्यास्त्रल्' (५1३ 1१०) से त्रल् प्रत्यय है । इस त्रल् प्रत्यय के परे होने पर इस सूत्र से अन्वादेश विषय में 'एतद्' के स्थान में 'अश्' सवदिश होता है। यह अश् आदेश तथा त्रल् प्रत्यय अनुदात्त होते हैं। (२) अत: । एतद् + ङसि+तसिल् । अश्+तस् । अ+तस्। अ+तः । अत: । यहां 'एतद्' शब्द से 'पञ्चम्यास्तसिल्' (५/३/७ ) से तसिल् प्रत्यय है। शेष कार्य 'अत्र' के समान हैं। विशेष- एतद् के स्थान में 'एतदोऽश्' (५1३1५ ) से अश् आदेश सिद्ध था, अनुदात्त स्वर के लिये यहां अश् आदेश का विधान किया गया है। इदम्, एतद् (एन) (३) द्वितीयाटौस्स्वेनः । ३४ । प०वि०-द्वितीया - टौ - ओस्सु ७ । ३ एन १ । १ । स०-द्वितीया च टा च ओस् च ते द्वितीयाटौस:, तेषु - द्वितीयाटस्सु (इतरेतरयोगद्वन्द्वः) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy