SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ ४७७ द्वितीयाध्यायस्य चतुर्थः पादः तत्पुरुषः (१३) रात्रानाहाः पुंसि।२६। प०वि०-रात्र-अल-अहा: १।३ पुंसि ७।१। स०-रात्रश्च अह्नश्च अहश्च ते-रात्रालाहा: (इतरेतरयोगद्वन्द्वः) । कृतसमासान्तानां शब्दानां निर्देशोऽयम्। अनु०-तत्पुरुषः इत्यनुवर्तनीयम् । अन्वय:-रात्रानाहान्तस्तत्पुरुषः पुंसि । अर्थ:-रात्र-अल-अहशब्दान्तस्तत्पुरुषः समासः पुंसि पुंलिङ्गे भवति । 'परवल्लिङ्ग द्वन्द्वतत्पुरुषयो:' (२।४।२६) इति परल्लिङ्गतया स्त्री-नपुंसकलिङ्गयो: प्राप्तयोर्वचनमिदमाराब्धम् ।। उदा०-(१) रात्र:-द्वयो रात्र्यो: समाहार:, द्विरात्रः। तिसृणां रात्रीणां समाहारः, त्रिरात्रः। (२) अह्न:-अल: पूर्व इति पूर्वाह्णः । अह्नोऽपर इति अपराह्नः। अहो मध्य इति मध्याह्नः। (३) अह:-द्वयोरतो: समाहारः, व्यह: । त्रयाणामह्नां समाहारः, त्यह: ।। आर्यभाषा-अर्थ-(रात्राहाहा:) रात्र, अल और अह: शब्द जिसके अन्त में है वह (तत्पुरुषः) तत्पुरुष समास (पुंसि) पुंलिङ्ग में होता है। यह परवलिङ्गं द्वन्द्वतत्पुरुषयो:' (२।४।२६) का अपवाद है। उदा०-(१) रात्र-द्वयो रात्र्यो: समाहारः, द्विरात्र:। दो रात्रियों का समाहार (एकीभाव)। तिसृणां रात्रीणां समाहार इति त्रिरात्रः। तीन रात्रियों का समाहार। (२) अल-अतः पूर्व इति पूर्वाह्ण: । दिन का पूर्व भाग । अनोऽपर इति अपराह्णः। दिन का दूसरा भाग। अहनो मध्य इति मध्याह्नः। दिन का मध्य भाग। (३) अह:-द्वयोरलो: समाहार इति व्यह:। दो दिनों का समाहार (एकीभाव)। त्रयाणामह्नां समाहार इति व्यहः । तीन दिनों का समाहार। सिद्धि-(१) द्विरात्र: । द्वि+सु+रात्रि+सु। द्विरात्रि+अच् । द्विरात्र+अ । द्विरात्र+सु। द्विरात्रः। यहां तद्धितार्थोत्तरपदसमाहारे च' (२।१।५१) से द्वि और रात्रि शब्द का समाहार अर्थ में द्विगु तत्पुरुष समास है। अहः सर्वैकदेशसंख्यापुण्याच्च रात्रे:' (५।४।८७) से समासान्त 'अच्' प्रत्यय है। यस्येति च' (६।४।१४२) से रात्रि के इकार का लोप होता है। यहां परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः' (२।४।२६) से उत्तरपद रात्रि शब्द के समान स्त्रीलिङ्ग प्राप्त था। इस सूत्र से समस्तपद पुंलिङ्ग होता है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy