SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ ४७३ द्वितीयाध्यायस्य चतुर्थः पादः ४७३ सेनान्तादितत्पुरुषः(६) विभाषा सेनासुराच्छायाशालानिशानाम्।२५। प०वि०-विभाषा ११ सेना-सुरा-छाया-शाला-निशानाम् ६।३ । स०-सेना च सुरा च छाया च शाला च निशा च ता:-सेनासुराच्छायाशालानिशा:, तासाम्-सेनासुराच्छायाशालानिशानाम् (इतरेतरयोगद्वन्द्व:) । अनु०-नपुंसकम्, तत्पुरुषोऽनकर्मधारय इति चानुवर्तते : अन्वय:-अनञ्कर्मधारय: सेना०निशान्तस्तत्पुरुषो विभाषा नपुंसकम्। अर्थ:-नकर्मधारयभिन्न: सेनासुराच्छायाशालानिशान्तानां शब्दानां तत्पुरुषो विकल्पेन नपुंसकलिङ्गो भवति। उदा०-(१) सेना-देवानां सेना इति देवसेनं देवसेना वा। (२) सुरा-यवानां सुरा इति यवसुरं यवसुरा वा। (३) छाया-कुड्यस्य छाया इति कुड्यच्छायं कुड्यछाया वा। (४) शाला-गवा शाला इति शोशालं गोशाला वा। (५) निशा-शुनां निशा इति श्वनिशं श्वनिशा वो। यस्यां निशायां श्वान उपवसन्ति सा श्वनिशमित्युच्यते। सा पुन: कृष्णचतुर्दशी, तस्यां हि श्वान उपवसन्तीति प्रसिद्धिः । इति पदमञ्जर्यां हरदत्त:। यस्यां निशायां श्वानो मत्ता विहरन्ति सा श्वनिशं श्वनिशेति चोच्यते। इति न्यासकार:। आर्यभाषा-अर्थ-(अनञ्कर्मधारयः) नकर्मधारय से भिन्न (सेना०निशानाम्) सेना, सुरा, छाया, शाला और निशा शब्द जिसके अन्त में है वह (तत्पुरुषः) तत्पुरुष समास (विभाषा) विकल्प से (नपुंसकम्) नपुंसकलिङ्ग होता है। उदा०-(१) सेना-देवानां सेना इति देवसेनं देवसेना वा । देवताओं की सेना। (२) सुरा-यवानां सुरा इति यवसुरं यवसुरा वा । जौ की शराब। (३) छाया-कुड्यस्य छाया इति कुड्यच्छायं कुड्यच्छाया वा। दीवार की छाया। (४) शाला-गवां शाला इति गोशालं गोशाला वा। गायों का घर। (५) निशा-शुनां निशा इति श्वनिशं श्वानिशा वा । कुत्तों की रात। जिस रात में कुत्ते उपवास रखते हैं उसे 'श्वनिशम्' अथवा 'श्वनिशा' कहते हैं और वह कृष्ण चतुर्दशी है ऐसी लोक-प्रसिद्धि है (पदमञ्जरी हरदत्त)। जिसमें कुत्ते मस्त होकर घूमते हैं उसे 'श्वनिशम्' अथवा 'श्वनिशा' कहते हैं (न्यासकार जिनेन्द्र बुद्धिपाद, द्र० २।४।२५)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy