SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ ४७१ द्वितीयाध्यायस्य चतुर्थः पादः ४७१ सभान्तस्तत्पुरुषः (७) सभाराजाऽमनुष्यपूर्वा ।२३। प०वि०-सभा १।१ राज-अमनुष्यपूर्वा १।१। स०-न मनुष्य इति अमनुष्य:, राजा च अमनुष्यश्च तौ राजामनुष्यौ, राजामनुष्यौ पूर्वी यस्या: सा राजामनुष्यपूर्वा (सभा) (नञ्तत्पुरुषद्वन्द्वगर्भितबहुव्रीहि:)। अनु०-नपुंसकम्, तत्पुरुषोऽनकर्मधारय इति चानुवर्तते। अन्वय:-अनञकर्मधारयो राजामनुष्यपूर्व: सभान्तस्तत्पुरुषो नपुंसकम् । अर्थ:-नकर्मधारयभिन्नो राजपूर्वोऽमनुष्यपूर्वश्च सभान्तस्तत्पुरुषो नपुंसकलिङ्गो भवति । अत्र राजशब्देन तत्पर्यायवाचिनां ग्रहणमिष्यते, न राजशब्दस्य। उदा०-(१) राजपूर्व:-इनस्य सभा इति इनसभम्। ईश्वरस्य सभा इति ईश्वरसभम्। (२) अमनुष्यपूर्व:-राक्षसस्य सभा इति राक्षससभम् । पिशाचस्य सभा इति पिशाचसभम्। आर्यभाषा-अर्थ-(अनञ्कर्मधारयः) नञ् और कर्मधारय से भिन्न (राजामनुष्यपूर्व:) राजपूर्वपदवाला तथा अमनुष्य-राक्षस पूर्वपदवाला तथा (सभा) सभा उत्तरपदवाला (तत्पुरुषः) तत्पुरुष समास (नपुंसकम्) नपुंसकलिङ्ग होता है। यहां राजा शब्द से उसके पर्यायवाची शब्दों का ग्रहण किया जाता है, राजा शब्द का नहीं। __ उदा०-(१) राजपूर्व-इनस्य सभा इति इनसभम् । राजा का भवन। ईश्वरस्य सभा इति ईश्वरसभम् । अर्थ पूर्ववत् है। (२) अमनुष्यपूर्व-राक्षसस्य सभा इति राक्षससभम् । राक्षस का घर। पिशाचस्य सभा इति पिशाचसभम् । पिशाच का घर। सभा-सभा शब्द का समुदाय और शाला दो अर्थ हैं। यहां शाला अर्थ का ग्रहण किया गया है क्योंकि आगामी सूत्र 'अशाला च' (२।४।२४) में शाला अर्थ का निषेध किया गया है। वास: कुटी शाला सभा'इत्यमरः।। सिद्धि-इनसभम् । इन+डस्+सभा+सु। इनसभ+सु। इनसभम् । यहां इन और सभा शब्द का षष्ठी (२।२।८) से षष्ठी तत्पुरुष समास है। इस सूत्र से समस्तपद नपुंसकलिङ्ग है। नपुंसकलिङ्ग होने से 'हस्वो नपुंसके प्रातिपदिकस्य (१।२।४७) से सभा शब्द को ह्रस्व होता है। नपुंसकलिङ्ग में 'अतोऽम्' (७।१।२४) से सु' के स्थान में 'अम्' आदेश होता है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy