SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ द्वितीयाध्यायस्य चतुर्थः पादः ४६७ (२।४।८२) से 'सु' का लुक्’ प्राप्त है किन्तु नाव्ययीभावदतोऽम्त्वपञ्चम्या:' (२।४।८३) से उपगुरुकुल' शब्द के अकारान्त होने से सु' का लुक्' नहीं होता है, अपितु उसके स्थान में अम्-आदेश हो जाता है। विशेष-'अव्ययीभावश्च' (१।१।४०) से अव्ययीभाव समास का समस्तपद अव्यय होता है। अव्ययीभाव समास का प्रकरण 'अव्ययं विभक्ति०' (२।१।६) से लेकर 'अन्यपदार्थे च संज्ञायाम् (२।१।२०) तक द्वितीय अध्याय के प्रारम्भ में देख लेवें। तत्पुरुषाधिकारः (३) तत्पुरुषोऽनकर्मधारयः।१६। प०वि०-तत्पुरुषः १।१ अनञ्-कर्मधारय: ११ । स०-नञ् च कर्मधारयश्च तौ-नकर्मधारयौ, नकर्मधारयौ न विद्येते यस्मिन्त्सोऽनकर्मधारयः (इतरेतरद्वन्द्वगर्भितबहुव्रीहिः)। अनु०-नपुंसकमित्यनुवर्तते। अन्वय:-अनकर्मधारयस्तत्पुरुषो नपुंसकम्। अर्थ:-नकर्मधारयभिन्नस्तत्पुरुषो नपुंसकलिङ्गो भवति, इत्यधिकारोऽयम् । यथा वक्ष्यति-विभाषा सेनासुराच्छायाशालानिशानाम् (२।४।२५) इति, देवानां सेना इति देवसेनम्, देवसेना वा । असुराणां सेना इति असुरसेनम्, असुरसेना वा । आर्यभाषा-अर्थ-(अनकर्मधारयः) नञ् और कर्मधारय से भिन्न (तत्पुरुषः) तत्पुरुष समास (नपुंसकम्) नपुंसकलिङ्ग होता है, यह अधिकार है। जैसे कि आगे कहेगा-विभाषा सेनासुराच्छायाशालानिशानाम् (२।४।२५)। उदा०-देवानां सेना इति देवसेनम्, देवसेना वा। देवताओं की सेना। असुराणां सेना इति असुरसेनम्, असुरसेना वा। असुरों की सेना। विशेष-इनकी सिद्धि यथास्थान दिखाई जायेगी। कन्थान्तस्तत्पुरुषः (४) संज्ञायां कन्थोशीनरेषु।२०। प०वि०-संज्ञायाम् ७१ कन्था ११ उशीनरेषु ७।३। अनु०-तत्पुरुषोऽनकर्मधारयः, नपुंसकम् इति चानुवर्तते । अन्वय:-संज्ञायामनकर्मधारय: कन्थान्तस्तत्पुरुषो नपुंसकमुशीनरेषु। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy