SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ द्वितीयाध्यायस्य चतुर्थः पादः ४५७ सिद्धि-यूकालिक्षम् । यूका+सु+लिक्षा+सु। यूकालिक्ष+सु । यूकालिक्षम्। यहां क्षुद्रजन्तुवाची यूका और लिक्षा शब्दों का द्वन्द्व समास है। इस सूत्र से इनके द्वन्द्व समास में एकवचन का विधान किया गया है। ह्रस्वो नपुंसके प्रातिपदिकस्य (१।२।४७) से लिक्षा शब्द को ह्रस्व होता है। ऐसे ही-दंशमशकम् । नित्यविरोधिनाम् (८) येषां च विरोधः शाश्वतिकः ।६। प०वि०-येषाम् ६ ।३ च अव्ययपदम्, विरोध: ११ शाश्वतिक: १।१। अनु०-एकवचनं द्वन्द्व इति चानुवर्तते। अन्वय:-येषां च शाश्वतिको विरोधस्तेषां द्वन्द्व एकवचनम् । अर्थ:-येषां प्राणिनां शाश्वतिक: नित्यं विरोधोऽस्ति, तद्वाचिनां शब्दानां द्वन्द्वसमास एकस्यार्थस्य वाचको भवति। उदाo-मार्जारश्च मूषकश्च एतयो: समाहारो मार्जारमूषकम् । अहिश्च नकुलश्च एतयो: समाहारोऽहिनकुलम् । काकश्च उलूकश्च एतयो: समाहार: काकोलूकम्। __ आर्यभाषा-अर्थ- (येषाम्) जिन प्राणियों का (शाश्वतिक:) नित्य (विरोध:) वैर है, उनके वाचक शब्दों का (द्वन्द्वः) द्वन्द्व समास (एकवचनम्) एक अर्थ का वाचक होता है। उदा०-मार्जारश्च मूषकश्च एतयो: समाहारो मार्जारमूषकम् । बिल्ले और चूहे का संयोग। अहिश्च नकुलश्च एतयो: समाहारोऽहिनकुलम् । सांप और नेवले का संयोग। काकश्च उलूकश्च एतयो: समाहार: काकोलूकम् । कौआ और उल्लू का संघात। सिद्धि-मार्जारमूषक । मार्जार+सु+मूषक+सु । मार्जारमूषक+सु । मारिमूषकम्। ___ बिल्ली और चूहे का शाश्वतिक विरोध है, अत: उनके वाचक मार्जार और मूषक शब्दों का जो द्वन्द्व समास है, उसमें इस सूत्र से एकवचन का विधान किया गया है। ऐसे ही-अहिनकुलम्, काकोलूकम् । शूद्राणाम् (६) शूद्राणामनिरवसितानाम् ।१०। प०वि०-शूद्राणाम् ६।३ अनिरवसितानाम् ६।३ । स०-निरवसिता:=बहिष्कृताः। न निरवसिता अनिरवसिता:, तेषाम्-अनिरवसितानाम् (नञ्तत्पुरुषः)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy