SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ द्वितीयाध्यायस्य तृतीयः पादः ४२३ अर्थ:-यस्मिन् निर्धारणे विभक्तं विभागो भवति, तस्मिन् पञ्चमी विभक्तिर्भवति। उदा०-माथुरा: पाटलिपुत्रेभ्य: सुकुमारतरा: । माथुरा: पाटलिपुत्रेभ्य आढ्यतरा:। आर्यभाषा-अर्थ:-(यत:) जिस (निर्धारणम्) निर्धारण में (विभक्ते) विभाग होता है, उसमें (पञ्चमी) पञ्चमी विभक्ति होती है। उदा०-माथुरा: पाटलिपुत्रेभ्य: सुकुमारतराः । मथुरा के लोग पटना के लोगों से अधिक सुकुमार हैं, अधिक कोमल स्वभाव के हैं। माथुरा: पाटलिपुत्रेभ्य आढ्यतरा: । मथुरा के लोग पटना के लोगों से अधिक धनवान् हैं। सिद्धि-माथुरा: पाटलिपुत्रेभ्य: सुकुमारतरा: । सुकुमार+तरप्। सुकुमार+तर। सुकुमारतर+जस् । सुकुमारतराः। यहां मथुरा और पटना के लोगों का सुकुमार गुण में विभाग किया गया है और बताया है कि मथुरा के लोग पटना के लोगों से अधिक सुकुमार हैं, अत: 'पाटलिपुत्र' (पटना) शब्द में पञ्चमी विभक्ति है। यहां द्विवचनविभज्योपपदे तरबीयसुनौ' (५ ।३।५७) से सुकुमारतर' में तरप् प्रत्यय है। ऐसे ही-माथुरा: पाटलिपुत्रेभ्य आढ्यतरा:। सप्तमी (८) साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः ।४३ । प०वि०-साधु-निपुणाभ्याम् ३।२ अर्चायाम् ७।१ सप्तमी ११ अप्रते: ६।१। स०-साधुश्च निपुणश्च तौ-साधुनिपुणौ, ताभ्याम्-साधुनिपुणाभ्याम् (इतरेतरयोगद्वन्द्व:) । न प्रतिरिति अप्रति:, तस्य-अप्रते: (नञ्तत्पुरुषः) । अर्चा=पूजा इत्यर्थः । अन्वय:-साधुनिपुणाभ्यां युक्ते शब्देऽचार्यां सप्तमी। अर्थ:-साधुनिपुणाभ्यां पदाभ्यां संयुक्ते शब्देऽर्चायां पूजायां च गम्यमानायां सप्तमी विभक्तिर्भवति, यदि तत्र प्रतिशब्दो न प्रयुज्यते। उदा०-(१) साधुः-साधुर्देवदत्तो मातरि। साधुर्यज्ञदत्त: पितरि । (२) निपुण:-निपुणो देवदत्तो मातरि। निपुणो यज्ञदत्त: पितरि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy