SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ ४२२ षष्ठी सप्तमी च पाणिनीय-अष्टाध्यायी- प्रवचनम् (६) यतश्च निर्धारणम् । ४१ । प०वि०-यतः पञ्चम्यर्थेऽव्ययपदम् च अव्ययपदम्, निर्धारणे ७ । १ । स० - जातिगुणक्रियाभिः समुदायादेकदेशस्य पृथक्करणं निर्धारणम् । अन्वयः-आयुक्तकुशलाभ्यां युक्ते शब्दे आसेवायां षष्ठी सप्तमी च। अर्थः-यस्मात् समुदायाद् निर्धारणं क्रियते तस्मात् षष्ठी सप्तमी च विभक्तिर्भवति । उदा० - जाति:- मनुष्याणां क्षत्रियः शूरतमः । मनुष्येषु क्षत्रियः शूरतमः। (२) गुण:-गवां कृष्णा सम्पन्नक्षीरतमा । गोषु' कृष्णा सम्पन्नक्षीरतमा। (३) क्रिया - अध्वगानां धावन्त: शीघ्रतमाः । अध्वगेषु धावन्त: शीघ्रतमाः । आर्यभाषा - अर्थ - (यतः ) जिस समुदाय से ( निर्धारणम्) एकदेश को पृथक् किया जाता है, उससे (षष्ठी) षष्ठी (च) और (सप्तमी ) सप्तमी विभक्ति होती है। जाति, गुण और क्रिया की विशेषता से किसी समुदाय से किसी को पृथक् करना 'निधारण' कहाता है। उदा०-जाति-मनुष्याणां क्षत्रियः शूरतम: । मनुष्येषु क्षत्रियः शूरतमः । मनुष्यों में क्षत्रिय सबसे अधिक शूर होता है। (२) गुण- गवां कृष्णा सम्पन्नक्षीरतमा । गोषु कृष्णा सम्पन्नक्षीरतमा । गौओं में काली गौ सबसे अधिक दूधवाली होती है। (३) क्रिया- अध्वगानां धावन्त: शीघ्रतमाः । अध्वगेषु धावन्तः शीघ्रतमा: । मार्ग चलनेवालों में दौड़नेवाले सबसे अधिक शीघ्रगामी होते हैं। सिद्धि- मनुष्याणां / मनुष्येषु क्षत्रियः शूरतम: । यहां मनुष्य जाति से क्षत्रिय का निर्धारण किया गया है। अतः मनुष्य शब्द में षष्ठी और सप्तमी विभक्ति है। ऐसे ही गुण और क्रिया के निर्धारण में भी समझ लेवें । पञ्चमी (७) पञ्चमी विभक्ते । ४२ । स० - पञ्चमी १ । १ विभक्ते ७ । १ अनु०-यतश्च निर्धारणमित्यनुवर्तते । अन्वयः-यस्मिन् निर्धारणे विभक्तं तत्र पञ्चमी । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy