SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ द्वितीयाध्यायस्य तृतीयः पादः ४१७ उदा०-(१) दूरार्था:-दूरं ग्रामस्य गुरुकुलम् । दूरेण ग्रामस्य गुरुकुलम्। दूराद्' ग्रामस्य गुरुकुलम् । विप्रकृष्टं ग्रामस्य गुरुकुलम् । विप्रकृष्टेन ग्रामस्य गुरुकुलम् । विप्रकृष्टाद् ग्रामस्य गुरुकुलम् । (२) अन्तिकार्था:- अन्तिकं ग्रामस्य मन्दिरम् । अन्तिकेन ग्रामस्य मन्दिरम् । अन्तिकाद् ग्रामस्य मन्दिरम् । अभ्याशं ग्रामस्य मन्दिरम् । अभ्याशेन ग्रामस्य मन्दिरम् । अभ्याशाद् ग्रामस्य मन्दिरम् । आर्यभाषा-अर्थ- (दूरान्तिकाऽर्थेभ्यः) दूर और अन्तिक = पास अर्थवाले शब्दों से (द्वितीया) द्वितीया (तृतीया) तृतीया (च) और (पञ्चमी) पञ्चमी विभक्ति होती है । उदा०- -(१) दूरार्थ- दूरं ग्रामस्य गुरुकुलम् । गुरुकुल गांव से दूर है। दूरेण ग्रामस्य गुरुकुलम्। दूराद् ग्रामस्य गुरुकुलम् । अर्थ पूर्ववत् है । विप्रकृष्टं ग्रामस्य गुरुकुलम् । विप्रकृष्टेन ग्रामस्य गुरुकुलम् । विप्रकृष्टाद् ग्रामस्य गुरुकुलम् । अर्थ पूर्ववत् है । (२) अन्तिकार्थ- अन्तिकं ग्रामस्य मन्दिरम् । मन्दिर गांव के पास है । अन्तिकेन ग्रामस्य मन्दिरम् । अन्तिकाद् ग्रामस्य मन्दिरम् । अर्थ पूर्ववत् है । अभ्याशं ग्रामस्य मन्दिरम् । अभ्याशेन ग्रामस्य मन्दिरम् । अभ्याशाद् ग्रामास्य मन्दिरम् । अर्थ पूर्ववत् है । सिद्धि - दूरं ग्रामस्य मन्दिरम् । यहां दूर तथा उसके पर्यायवाची अन्तिक तथा उसके पर्यायवाची शब्दों से द्वितीया, तृतीया और पञ्चमी विभक्ति है, जैसे कि उदाहरणों में दिखाई गई है। सप्तमीविभक्तिप्रकारणम् सप्तमी - (१) सप्तम्यधिकरणे च । ३६ । प०वि० - सप्तमी १ । १ अधिकरणे ७ । १ च अव्ययपदम् । अनु० - दूरान्तिकार्थेभ्य: इत्यनुवर्तते, अनभिहिते इत्यपि अनुवर्तनीयम् । अन्वयः - दूरान्तिकार्थेभ्यः शब्देभ्योऽनभिहितेऽधिकरणे च सप्तमी । अर्थः-दूरार्थेभ्योऽन्तिकार्थेभ्यश्च शब्देभ्योऽनभिहितेऽधिकरणे च कारके सप्तमी विभक्तिर्भवति । उदा० - दूरार्था:- दूरे ग्रामस्य गुरुकुलम् । विप्रकृष्टे ग्रामस्य गुरुकुलम् । (२) अन्तिकार्था:- अन्तिके ग्रामस्य मन्दिरम् । अभ्याशे ग्रामस्य मन्दिरम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy