SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ ४१४ पाणिनीय-अष्टाध्यायी-प्रवचनम् (२) विना-विना देवदत्तेन यज्ञदत्त: । विना देवदत्ताद् यज्ञदत्तः । (३) नाना-नाना देवदत्तेन यज्ञदत्त: । नाना-देवदत्ताद् यज्ञदत्त: । आर्यभाषा-अर्थ-(प्रथग् विनानानाभिः) प्रथक, विना और नाना पदों से संयुक्त शब्द में (अन्यतरस्याम्) विकल्प से (तृतीया) तृतीया विभक्ति होती है। पक्ष में पञ्चमी विभक्ति होती है। उदा०-(१) पृथक्-पृथग् देवदत्तेन यज्ञदत्तः । यज्ञदत्त देवदत्त से अलग है। पृथक् देवदत्ताद् यज्ञदत्तः । अर्थ पूर्ववत् है। (२) विना-विना देवदत्तेन यज्ञदत्तः । यज्ञदत्त देवदत्त के बगैर है। विना देवदत्ताद् यज्ञदत्तः । अर्थ पूर्ववत् है। (३) नाना-नाना देवदत्तेन यज्ञदत्तः । यज्ञदत्त देवदत्त से भिन्न है। नाना देवदत्ताद् यज्ञदत्तः । अर्थ पूर्ववत् है। सिद्धि-पृथक् देवदत्तेन यज्ञदत्तः । यहां पृथक् पद से संयुक्त देवदत्त' में तृतीया विभक्ति है। विकल्प पक्ष में पञ्चमी विभक्ति भी होती है-पृथग् देवदत्ताद् यज्ञदत्तः, इत्यादि। तृतीया पञ्चमी च(६) करणे च स्तोकाल्पकृच्छ्रकतिपयस्या सत्त्ववचनस्य।३३। प०वि०-करणे ७१ च अव्ययपदम्, स्तोक-अल्प-कृच्छ्र-कतिपयस्य ६।१। असत्त्ववचनस्य ६।१। स०-स्तोकं च अल्पं च कृच्छ्रे च कतिपयं च एतेषां समाहार:, स्तोकाल्पकृच्छ्रकतिपयम्, तस्य-स्तोकाल्पकृच्छ्रकतिपयस्य (इतरेतरयोगद्वन्द्वः)। सत्त्वं वक्तीति सत्त्ववचन:, न सत्त्ववचन इति असत्त्ववचन:, तस्य-असत्त्ववचनस्य (उपपदतत्पुरुषगर्भितषष्ठीतत्पुरुषः)। अनु०-तृतीया पञ्चमी इति चानुवर्तते। अन्वय:-असत्त्ववचनस्य स्तोकाल्पकृच्छूकतिपयस्य करणे तृतीया पञ्चमी च। अर्थ:-असत्त्ववचनेभ्य: स्तोकाल्पकृच्छ्रकतिपयेभ्य: शब्देभ्य: करणे कारके तृतीया पञ्चमी च विभक्तिर्भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy