SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ ३५६ द्वितीयाध्यायस्य द्वितीयः पादः द्वितीयादीनां विकल्प: (३) द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम्।३। प०वि०-द्वितीय-तृतीय-चतुर्थ-तुर्याणि १।३ अन्यतरस्याम् अव्ययपदम् । स०:-द्वितीयं च तृतीयं च चतुर्थं च तुर्यं च तानि द्वितीयतृतीयचतुर्थतुर्याणि (इतरेतरद्वन्द्व:)। ___ अनु०-एकदेशिना, एकाधिकरणे इति चानुवर्तते। अन्वय:-द्वितीयतृतीयचतुर्थतुर्याणि सुपोऽन्यतरस्याम् एकदेशिना सुपा सह विभाषा समासस्तत्पुरुषः । अर्थ:-अवयववाचीनि द्वितीयतृतीयचतुर्थतुर्याणि सुबन्तानि अन्यतरस्याम् एकदेशिना=अवयविना समर्थेन सुबन्तेन सह विकल्पेन समस्यन्ते, समासश्च तत्पुरुषो भवति । षष्ठीतत्पुरुषापवाद: । अन्यतरस्यां ग्रहणात् पक्षे सोऽपि भवति । विभाषाधिकाराच्च पक्षे विग्रहोऽपि भवति। उदा०-द्वितीयम्-द्वितीयं भिक्षाया इति द्वितीयभिक्षा, भिक्षाद्वितीयं वा। तृतीयम्-तृतीयं भिक्षाया इति तृतीयभिक्षा, भिक्षातृतीयं वा । चतुर्थम्-चतुर्थं भिक्षाया इति चतुर्थभिक्षा, भिक्षाचतुर्थं वा। तुर्यम्-तुर्यं भिक्षाया इति तुर्यभिक्षा, भिक्षातुर्यं वा। आर्यभाषा-अर्थ-(द्वितीय तुर्याणि) अवयववाची द्वितीय, तृतीय, चतुर्थ और तुर्य सुबन्तों का (अन्यतरस्याम्) विकल्प से (एकदेशिना) अवयवी समर्थ सुबन्त के साथ (विभाषा) विकल्प से समास होता है और उसकी (तत्पुरुषः) तत्पुरुष संज्ञा होती है। यह षष्ठीतत्पुरुष समास का अपवाद है। (अन्यतरस्याम्) के ग्रहण से पक्ष में षष्ठी समास भी होता है। विभाषा का अधिकार होने से पक्ष में विग्रह वाक्य भी होता है। उदा०-(द्वितीय) द्वितीयं भिक्षाया इति द्वितीयभिक्षा, भिक्षाद्वितीयं वा । भिक्षा का दूसरा भाग। (तृतीय) तृतीयं भिक्षाया इति तृतीयभिक्षा, भिक्षातृतीयं वा । भिक्षा का तीसरा भाग। (चतुर्थ) चतुर्थं भिक्षाया इति चतुर्थभिक्षा, भिक्षाचतुर्थं वा । भिक्षा का चौथा भाग। (तुर्य) तुर्यं भिक्षाया इति तुर्यभिक्षा, भिक्षातुर्यं वा । भिक्षा का चौथा भाग। सिद्धि-द्वितीयभिक्षा। द्वितीय+सु+भिक्षा+डस् । द्वितीयभिक्षा+सु। द्वितीयभिक्षा। भिक्षाद्वितीयम्। भिक्षा+डस्+द्वितीय+सु। भिक्षाद्वितीय+सु। भिक्षाद्वितीयम्। ऐसे ही-भिक्षातृतीयम् आदि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy