SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ३४० पाणिनीय-अष्टाध्यायी-प्रवचनम् मुक्तवन्त इति सामान्यवचना:, तै:-सामान्यवचनैः (कृवृत्तिः)। अनु०-'समानाधिकरणेन' इत्यनुवर्तते । अन्वय:-उपमानानि सुप: समानाधिकरणै: सामान्यवचनैः सुभिः सह विभाषा: समास: कर्मधारयतत्पुरुषः । अर्थ:-उपमानवाचीनि सुबन्तानि समानाधिकरणैः सामान्यवाचिभिः समर्थैः सुबन्तै: सह विकल्पेन समस्यते, कर्मधारयतत्पुरुषश्च समासो भवति। उदा०-घन इव श्याम इति घनश्यामो देवदत्तः । शस्त्री इव श्यामा इति शस्त्रीश्यामा देवदत्ता। ____ आर्यभाषा-अर्थ-(उपमानानि) उपमानवाची सुबन्तों का (समानाधिकरणेन) समान अधिकरणवाले (सामान्यवचनैः) समानतावाची समर्थ सुबन्तों के साथ (विभाषा) विकल्प से समास होता है और उसकी (तत्पुरुषः) कर्मधारयतत्पुरुष संज्ञा होती है। उदा०-घन इव श्याम इति घनश्यामो देवदत्त:। बादल के समान सांवला देवदत्त। शस्त्री इव श्यामा शस्त्रीश्यामा देवदत्ता। देवदत्ता नामक कन्या आरी के समान सांवले रंग की है। सिद्धि-घनश्याम: । घन+सु+श्याम+सु। घनश्याम+सु। घनश्यामः । यहां घन शब्द उपमानवाची तथा श्याम शब्द सामान्यवाची है। इन दोनों का कर्मधारयतत्पुरुष समास है। ऐसे ही-शस्त्रीश्यामा। उपमेयम् (८) उपमितं व्याघ्रादिभिः सामान्याप्रयोगे।५६ । प०वि०-उपमितम् ११ व्याघ्रादिभि: ३।३ सामान्याप्रयोगे ७१। स०-व्याघ्र आदिर्येषां ते व्याघ्रादय:, तै:-व्याघ्रादिभि: (बहुव्रीहिः)। न प्रयोग इति अप्रयोगः, सामान्यस्य अप्रयोग इति सामान्याप्रयोग:, तस्मिन्-सामान्यप्रयोगे (नगर्भितषष्ठीतत्पुरुष:)। अनु०-‘समानाधिकरणेन' इत्यनुवर्तते । अन्वयः-उपमितं सुप् समानाधिकरणैर्व्याघ्रादिभि: सुभिः सह विभाषा समास: सामान्याप्रयोगे कर्मधारयतत्पुरुषः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy