SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् ३३६ पाञ्चनापितिः । पञ्चसु कपालेषु संस्कृत इति पाञ्चकपालः पुरोडाश: । उत्तरपदे (दिक्) पूर्वा चेयं शालेति पूर्वशाला, पूर्वशाला प्रिया यस्य सः - पूर्वशालप्रियः । अपरा चेयं शालेति अपरशाला, अपरशाला प्रिया यस्य स:-अपरशालप्रियः। (संख्या) पञ्च गावो धनं यस्य सः - पञ्चगवधनः । पञ्च नावो धनं यस्य सः पञ्चनावधन: । समाहारे (दिक्) समाहारे दिङ् न सम्भवति, ततो नास्त्युदाहरणम् (संख्या) पञ्चानां पूलानां समाहार इति पञ्चपूली । अष्टानामध्यायानां समाहार इति अष्टाध्यायी । आर्यभाषा-अर्थ- (तद्धितार्थोत्तरपदसमाहारे) तद्धितार्थ के विषय में, उत्तरपद परे होने पर और समाहार वाच्य होने पर (च) भी (दिक्संख्ये) दिशावाची और संख्यावाची सुबन्त का (समानाधिकरणेन) समान अधिकरणवाची समर्थ सुबन्त के साथ (विभाषा) विकल्प से समास होता है और उसकी (तत्पुरुषः ) तत्पुरुष संज्ञा होती है । उदा० - तद्धितार्थ (दिशा) - पूर्वस्यां शालायां भव: पौर्वशालः । पूर्व दिशा की शाला में रहनेवाला । अपरस्यां शालायां भव: आपरशाल: । पश्चिम दिशा की शाला में रहनेवाला । (संख्या) पञ्चानां नापितानामपत्यमिति पांचनापिति: । पांच नाइयों का पुत्र । यह तब सम्भव है जब एक पत्नी के पांच पति हों । पञ्चसु कपालेषु संस्कृत इति पञ्चकपालः । पांच शरावों में पकाया हुआ पुरोडाश (यज्ञशेष ) । उत्तरपद (दिशा) - पूर्वा चेयं शाला इति पूर्वशाला । पूर्वशाला प्रिया यस्य सः- पूर्वशालप्रिय: । वह जिसे पूर्व दिशा की शाला प्रिय है। अपरा चेयं शाला इति अपरशाला । अपरशाला प्रिया यस्य सः - अपरशालप्रिय: । वह जिसे पश्चिम दिशा की शाला प्रिय है। (संख्या) पञ्च गावो धनं यस्य सः - पञ्चगवधन: । वह जिसके पास पांच गौ धन है। पञ्च नावो धनं यस्य सः - पञ्चनावधन: । वह जिसके पास पांच नौका धन है। समाहार (दिशा) - समाहार अर्थ में दिशा सम्भव नहीं, अतः कोई उदाहरण नहीं। (संख्या) पञ्चानां पूलानां समाहार इति पञ्चपूली । पांच पूलों का समूह। अष्टानामध्यायानां समाहार इति अष्टाध्यायी । आठ अध्यायों का समूह । सिद्धि- (१) पौर्वशाल: । पूर्वा+ङि+शाला+ङि+ञ । पूर्व+शाला+अ । पौर्वशाल्+अ । पौर्वशाल + सु । पौर्वशालः । यहां 'दिक्पूर्वपदादसंज्ञायां ञः' (४/२/१०७) से 'भव' अर्थ में 'ञ' प्रत्यय है। 'यस्येति च' (६ । ४ । १४८) से आकार लोप और 'तद्धितेष्वचामादे:' (७/२1११७) से आदिवृद्धि होती है। ( २ ) पाञ्चनापितिः । पञ्च+आम्+नापित + आम् + इञ् । पञ्च + नापित+इ । पाञ्चनापिति + सु । पाञ्चनापितिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy