SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ द्वितीयाध्यायस्य प्रथमः पादः ३२७ आर्यभाषा - अर्थ - (सप्तमी ) सप्तमी - अन्त सुबन्त का (शौण्डैः) शौण्ड आदि समर्थ सुबन्तों के साथ (विभाषा) विकल्प से समास होता है और उसकी (तत्पुरुषः) तत्पुरुष संज्ञा होती है। उदा०- - (शौण्ड: ) अक्षेषु शौण्ड इति अक्षशौण्डः । जुआ खेलने में चतुर । (धूर्त:) अक्षेषु धूर्त इति अक्षधूर्त: । जुआ खेलने में धूर्त | सिद्धि - अक्षशौण्ड: । अक्ष+ सुप + शौण्ड + सु । अक्षशौण्ड + सु । अक्षशौण्ड: । ऐसे ही - अक्षधूर्त: । विशेष- यहां 'शौण्डै:' इस बहुवचन निर्देश से शौण्डादि - अर्थ का ग्रहण किया जाता है । सप्तमी (२) सिद्धशुष्कपक्वबन्धैश्च । ४१ । प०वि० - सिद्ध-शुष्क पक्व बन्धैः ३ | ३ च अव्ययपदम् । स०-सिद्धश्च शुष्कश्च पक्वश्च बन्धश्च ते-सिद्ध०बन्धाः, तै:-सिद्ध०बन्धैः (इतरेतरयोगद्वन्द्वः) । अनु० - 'सप्तमी' इत्यनुवर्तते । अन्वयः-सप्तमी सुप् सिद्धशुष्कपक्वबन्धैश्च सुभिः सह विभाषा समासस्तत्पुरुष: । अर्थः-सप्तम्यन्तं सुबन्तं सिद्धादिभि: समर्थै: सुबन्तैः सह विकल्पेन समस्यते, तत्पुरुषश्च समासो भवति । उदा० - (सिद्ध:) सांकाश्ये सिद्ध इति सांकाश्यसिद्ध: । (शुष्कः ) छायायां शुष्क इति छायाशुष्कः । ( पक्व:) स्थाल्यां पक्व इति स्थालीपक्व: । (बन्ध:) चक्रे बन्ध इति चक्रबन्ध: । आर्यभाषा - अर्थ - (सप्तमी ) सप्तमी - अन्त सुबन्त का (सिद्ध० बन्धैः ) सिद्ध, शुष्क, पक्व और बन्ध समर्थ सुबन्तों के साथ (च) भी (विभाषा) विकल्प से समास होता है और उसकी ( तत्पुरुषः) तत्पुरुष संज्ञा होती है। उदा०- - (सिद्ध) सांकाश्ये सिद्ध इति सांकाश्यसिद्ध: । सांकाश्य नगर में बना हुआ। (शुष्क ) छायायां शुष्क इति छायाशुष्कः । छाया में सूखा हुआ । (पक्व ) स्थाल्यां पक्व इति स्थालीपक्व: । डेगची में पका हुआ । (बन्ध ) चक्रे बन्ध इति चक्रबन्ध: । संसार चक्र में बंधा हुआ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy