SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ३०८ तिष्ठदगु-आदयः (१३) तिष्ठद्गुप्रभृतीनि च । १७ । प०वि० - तिष्ठद्गु-प्रभृतीनि ९ । ३ च अव्ययपदम् । स० - तिष्ठद्गुप्रभृति येषां तानि तिष्ठद्गुप्रभृतीनि (बहुव्रीहि: ) । अनु० - 'अव्ययीभावः' इत्यनुवर्तते । अन्वयः - तिष्ठद्गुप्रभृतीनि चाव्ययीभावः । अर्थः- तिष्ठद्गुप्रभृतीनि शब्दरूपाणि अव्ययीभावसंज्ञकानि भवन्ति । प्रभृति:=आदिः । उदा० - तिष्ठन्ति गावो यस्मिन् काले दोहनाय स तिष्ठद्गु कालविशेषः । पाणिनीय-अष्टाध्यायी-प्रवचनम् गण:- तिष्ठद्गु । वहद्गु । आयतीगवम् । खलेबुसम् । खलेयवम् । लूनयवम्। लूयमानयवम् । पूतयवम् । पूयमानयवम् । संहृतयवम् । संह्रियमाणयवम्। संहृतबुसम् । संह्रियमाणबुसम् । एते कालशब्दाः । समभूमि। समपदाति। सुषमम्। विषमम्। निष्णमम् । दुष्षमम्। अपरसमम्। आयतीसमम्। प्राह्वम्। प्ररथम् । प्रमृगम् । प्रदक्षिणम्। अपरदक्षिणम्। संप्रति । असंप्रति । पापसमम् । पुण्यसमम् । इच् कर्मव्यतिहारे । दण्डादण्डि । मुसलामुसलि । इति तिष्ठगुप्रभृतीनि । आर्यभाषा - अर्थ - (तिष्ठद्गुप्रभृतीनि ) तिष्ठद्गु आदि शब्दों की (च) ही (अव्ययीभावः) अव्ययीभाव संज्ञा होती है। उदा० - तिष्ठन्ति गावो यस्मिन् काले दोहनाय स तिष्ठद्गु कालविशेष: । जिस समय गौवें दोहन के लिये खड़ी हो जाती हैं, उस काल को 'तिष्ठद्गु' कहते हैं। विशेष- यहां 'चकार' निश्चयार्थक है, इससे गण में गठित 'तिष्ठद्गु' आदि शब्दों की ही अव्ययीभाव संज्ञा होती है। इससे परमं तिष्ठद्गु यहां परम शब्द का समास नहीं होता है । पारे मध्ये (१४) पारे मध्ये षष्ठ्या वा । १८ । प०वि०- पारे अव्ययपदम् मध्ये अव्ययपदम्, षष्ठ्या ३।१ वा अव्ययपदम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy