SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ प्रथमाध्यायस्य चतुर्थः पादः २८६ अप्रयुज्यमाने - अयि मित्र ! एहि, मन्ये- 'ओदनं भोक्ष्यसे' इति, नहि भोक्ष्यसे, भुक्तः सोऽतिथिभिः । आर्यभाषा - अर्थ - (च) और (प्रहासे) हंसी करने में (युष्मदि) युष्मद् शब्द के (उपपदे) उपपद होने पर तथा ( समानाधिकरणे) समान अभिधेय होने पर (स्थानिनि, अपि) स्थानी युष्मद् शब्द का प्रयोग होने पर तथा प्रयोग न होने पर भी (मन्योपपदे) 'मन्ये' उपपदवाली धातु से (मध्यमः) मध्यमपुरुष होता है ( मन्यतेश्च ) और स्वयं मन्यति धातु से (उत्तमः) उत्तम पुरुष होता है (एकवच्च) और उससे एक वचन ही होता है। "उदा० - जैसे कोई किसी से हंसी में कहता है कि- अयि सखे ! एहि, त्वं मन्ये- 'अहम् ओदनं भोक्ष्यसे' इति, न हि भोक्ष्यसे, भुक्तः सोऽतिथिभिः । हे मित्र ! आ, तू समझता है कि मैं चावल खाऊंगा, तू चावल नहीं खायेगा, उसे तो अतिथि लोग खा गये। स्थानी युष्मद् शब्द का प्रयोग न होने पर- अयि सखे ! एहि, मन्ये, 'ओदनं भोक्ष्यसे' इति, नहि भोक्ष्यसे, भुक्तः सोऽतिथिभि:' । अर्थ पूर्ववत् है । सिद्धि - (१) अयि सखे ! एहि, त्वं मन्ये- 'अहम् ओदनं भोक्ष्यसे' इति, न हि भोक्ष्यसे, भुक्तः सोऽतिथिभि: । यह किसी व्यक्ति का किसी मित्र के प्रति उपहास - वचन है । यह युष्मद् (त्वम्) शब्द के उपपद होने पर मन्य उपपदवाली 'भुज्' धातु से लृट्लकार मध्यम पुरुष है और उसमें एक वचन ही रहता है । यदि युवाम् और यूयम् द्विवचन और बहुवचन का प्रयोग हो तब भी 'मन्ये' पद में उत्तम पुरुष एकवचन ही रहता है । जैसे- अयि सखायौ ! एतम्, युवां मन्ये- 'आवाम् ओदनं भोक्ष्येथे' इति, न हि भोक्ष्येथे, भुक्त: सोऽतिथिभिः । अयि सखायः ! एत, यूयं मन्ये- 'वयम् ओदनं भोक्ष्यध्वें' इति, न हि भोक्ष्यध्वे भुक्तः सोऽतिथिभिः । उत्तम-पुरुषः अस्मद्युत्तमः । १०७ । प०वि० - अस्मदि ७ । १ उत्तमः १ । १ । अनु०-'उपपदे समानाधिकरणे स्थानिनि अपि' इत्यनुवर्तते । अन्वयः - अस्मदि उपपदे समानाधिकरणे स्थानिन्यपि धातोर्मध्यमों अर्थः-अस्मत्-शब्दे उपपदे समानाभिधेये सति स्थानिनि प्रयुज्यमानेऽप्रयुज्यमानेऽपि धातोरुत्तमः पुरुषो भवति । उदा०-(स्थानिनि प्रयुज्यमाने) अहं पचामि । आवां पचावः । वयं पचाम:। (स्थानिनि अप्रयुज्यमानेऽपि ) पचामि । पचावः । पचामः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy