SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २६२ पाणिनीय-अष्टाध्यायी-प्रवचनम् आर्यभाषा-अर्थ-(अव्ययम्) अव्यय (पुर:) 'पुरस् निपात की (क्रियायोगे) क्रिया के योग में (गति:) गति संज्ञा होती है। उदा०-पुरस्कृत्य । सम्मान करके । पुरस्कृतम् । सम्मान किया। यत् पुरस्करोति । कि वह सम्मान करता है। सिद्धि-पुरस्कृत्य। पुर:+कृ+क्त्वा। पुर:+कृ+ ल्यप् । पुर:+कृ+तुक्+य । पुरस्+कृ+त्+य। पुरस्कृत्य। यहां 'पुरस्' शब्द की गति संज्ञा होने से नमस्परसोर्गत्यो:' (८।३।४०) से पुरः' के विसर्जनीय को सकार आदेश होता है। शेष कार्य पूर्ववत् हैं। अस्तम् अस्तं च।६८। प०वि०-अस्तम् अव्ययपदम् । च अव्ययपदम् । अनु०-‘क्रियायोगे, गतिः, अव्ययम्' इत्यनुवर्तते । अन्वयः-अव्ययमस्तं च निपात: क्रियायोगे गतिः । अर्थ:-अव्ययम् अस्तं निपातोऽपि क्रियायोगे गति-संज्ञको भवति। उदा०-अस्तंगत्य सविता पुनरुदेति । अस्तंगतानि धनानि । यदस्तंगच्छति। ___ आर्यभाषा-अर्थ-(अव्ययम्) अव्यय (अस्तम्) 'अस्तम्' निपात की (च) भी (क्रियायोगे) क्रिया के योग में (गति:) गति संज्ञा होती है। उदा०-अस्तंगत्य सविता पुनरुदेति। अस्त होकर सूर्य फिर उदय होता है। अस्तंगतानि धनानि । धन अस्त समाप्त होगये। यदस्तंगच्छति। कि वह अस्त होता है। अच्छ (१०) अच्छ गत्यर्थवदेषु ।६६। प०वि०-अच्छ अव्ययपदम् । गति-अर्थ-वदेषु ७।३ । स०-गतिरों येषां ते गत्यर्थाः । गत्यर्थाश्च वदश्च ते-गत्यर्थवदा:, तेषु गत्यर्थवदेषु। (बहुव्रीहिगर्भितेतरेतरयोगद्वन्द्व:) । अनु०-'क्रियायोगे गति:, अव्ययम्' इत्यनुवर्तते। अन्वयः-गत्यर्थवदेषु अव्ययम् अच्छ निपात: क्रियायोगे गतिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy