SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ प्रथमाध्यायस्य चतुर्थः पादः अनु० - 'क्रियायोगे गतिः' इत्यनुवर्तते । अन्वयः - ऊर्यादिच्विडाचश्च निपाताः क्रियायोगे गतिः । च्विप्रत्ययान्ता अर्थ:-ऊरी-आदय:, क्रियायोगे गतिसंज्ञका भवन्ति । २५७ डाच्प्रत्ययान्ताश्च निपाता: उदा०- (ऊरी - आदयः) ऊरीकृत्य । ऊरीकृतम् । यद् ऊरीकरोति । उररीकृत्य उररीकृतम् । यद् उररीकरोति । (विप्रत्ययान्तः) शुक्लीकृत्य । शुक्लीकृतम् । यत् शुक्लीकरोति । ( डाच्प्रत्ययान्तः ) पटपटाकृत्य । पटपटाकृतम्। यत् पटपटा करोति । च्वि-डाचोः कृभ्वस्तियोगे विधानं कृतम् । तयो: साहचर्याद् ऊरी - आदीनामपि कृभ्वस्तियोगे गतिसंज्ञा विधीयते । उर्यादिगण:- ऊरी । उररी । अङ्गीकरणे विस्तारे च । पापी। ताली। आताली । वेताली धूसी शकला । संशकला । ध्वंसकलाः । एते शकलादयो हिंसायाम्। गुलुगुधा पीडार्थे । सजूः सहार्थे । फलू । फली । विक्ली । आक्ली, इति विकारे । आलोष्टी । कराली । केवाली । शेवाली । वर्षाली। मस्मसा। मसमसा । एते हिंसायाम् । वषट् । वौषट् । श्रौषट् । स्वाहा। स्वधा। बन्धा । प्रादुस् । श्रुत् । आविस् । इति ऊर्यादय: । 1 आर्यभाषा - अर्थ - (ऊर्यादिविडाच :) ऊरी आदि शब्दों की च्वि-प्रत्ययान्त और डाच्-प्रत्ययान्त निपातों की (च) भी (क्रियायोगे) क्रिया के योग में (गतिः) गति संज्ञा होती है। Jain Education International उदा०-(ऊरी-आदि) ऊरीकृत्य । स्वीकार करके । ऊरीकृतम् । स्वीकार किया। यद् ऊरीकरोति । वह जो स्वीकार करता है । उररीकृत्य । स्वीकार करके । उररीकृतम्। स्वीकार किया । यद् उररीकरोति । कि वह स्वीकार करता है। (च्वि-प्रत्ययान्त) शुक्लीकृत्य । सफेद करके । शुक्लीकृतम् । सफेद किया । यत् शुक्लीकरोति । कि वह सफेद करता है। (डाच्-प्रत्ययान्त) पटपटाकृत्य । पटपट शब्द करके । पटपटाकृतम् । पटपट शब्द किया । यत्पटपटाकरोति । कि वह पटपट शब्द करता है। सिद्धि - (१) ऊरीकृतम् । ऊरी+कृ+क्त्वा । ऊरी+कृ+ ल्यप् । ऊरी+कृ+तुक्+य । ऊरीकृत्य । यहां 'ऊरी' शब्द की 'कृ' धातु के योग में गति संज्ञा होने से 'कुगतिप्रादयः' (२ 1२1१८) से गति समास और समासेऽनञ्पूर्वे क्त्वो ल्यप् (७ 1१1३७) क्त्वा' के स्थान में 'ल्यप्' आदेश होता है। For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy