SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ प्रादयः शब्दाः उपसर्ग-संज्ञा प्रथमाध्यायस्य चतुर्थः पादः प०वि०-प्र-आदयः १ । ३ । सo-प्र आदिर्येषां ते-प्रादय: ( बहुव्रीहि: ) । अनु० - 'असत्त्वे' इत्यनुवर्तते । अन्वयः -असत्त्वे प्रादयो निपाताः । अर्थ:-असत्त्वेऽर्थे प्रादयः शब्दा निपात -संज्ञका भवन्ति 1 उदा०-प्र। परा। अप । सम् । अनु । अव । निस् । दुस् । वि। आङ् । नि । अधि । अपि । अति । सु । उत् । अभि। प्रति। परि। उप । इति विंशतिः प्रादयः । आर्यभाषा - अर्थ - (असत्त्वे) द्रव्यवाची न होने पर ( प्रादयः) प्र आदि शब्दों की (निपाता:) निपात संज्ञा होती है। उदा० - प्र । परा । आदि बीस निपात उपरिलिखित हैं। विशेष- इनकी निपात संज्ञा का फल उपरिलिखित चादि के समान है। (३) प्रादयः । ५८ । (षष्ठीतत्पुरुषः) । (४) उपसर्गाः क्रियायोगे । ५६ । Jain Education International प०वि०-उपसर्गाः १ । ३ क्रियायोगे ७ । १ 1 स० - क्रियाया योग इति क्रियायोगः तस्मिन् क्रियायोगे २५५ 1 अनु० - 'असत्त्वे प्रादयः' इत्यनुवर्तते । अन्वयः -असत्त्वे प्रादयः निपाताः क्रियायोगे उपसर्गा: 1 अर्थ:-असत्त्वेऽर्थे प्रादयो निपाताः क्रियायोगे उपसर्गसंज्ञका भवन्ति । उदा० - प्रणयति । परिणयति । प्रणायकः । परिणायकः । आर्यभाषा - अर्थ - (असत्त्वे) द्रव्यवाची न होने पर ( प्रादयः) प्र आदि निपातों की (क्रियायोगे ) क्रिया के योग में (उपसर्गाः) उपसर्ग संज्ञा होती है। उदा० - प्रणयति । वह बनाता है। परिणयति । वह विवाह करता है। प्रणायकः । बनानेवाला। परिणायकः । विवाह करनेवाला । For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy