SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ प्रथमाध्यायस्य चतुर्थः पादः २५३ अर्थः-तस्य स्वतन्त्रस्य कर्तुर्यः प्रयोजक:, तत् कारकं हेतुसंज्ञकं कर्तृसंज्ञकं च भवति । उदा०-देवदत्तः कटं करोति । तं यज्ञदत्त: प्रयुङ्क्ते इति यज्ञदत्तो देवदत्तेन कटं कारयति । आर्यभाषा - अर्थ - (तत्प्रयोजकः) उस स्वतन्त्र कर्ता का जो प्रेरक है, उस (कारकम् ) कारक की (हितुः ) हेतु संज्ञा ( कर्ता च ) और कर्ता संज्ञा होती है। उदा०-देवदत्तः कटं करोति । देवदत्त चटाई बनाता है। तं यज्ञदत्तः प्रयुङ्क्ते इति यज्ञदत्तो देवदत्तेन कटं कारयति । उसे यज्ञदत्त प्रेरित करता है, अतः यज्ञदत्त देवदत्त चटाई बनवाता है । सिद्धि-यज्ञदत्तो देवदत्तेन कटं कारयति । कर्ता देवदत्त को यज्ञदत्त प्रेरणा करता है, अत: उसकी हेतु संज्ञा है। हेतु संज्ञा होने से 'डुकृञ् करणें' (त०3०) धातु से हेतुमति च' (३।१।२६) से णिच् प्रत्यय होता है। प्रेरक यज्ञदत्त की कर्ता संज्ञा भी है अत: उससे 'प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा' (२ / ३ / ४६ ) से प्रथमा विभक्ति हो जाती है। अथ निपातसंज्ञाप्रकरणम् (१) प्राग्रीश्वरान्निपाताः । ५६ । प०वि० - प्राक् १ । १ रीश्वरात् ५ ।१ निपाता: १ । ३ । अधिकार: अन्वयः - रीश्वरात् प्राङ् निपाताः । अर्थ :- 'अधिरीश्वरे' ( १ । ४ । ९७ ) इत्येतस्मात् प्राक् निपातसंज्ञक भवन्ति इत्यधिकारोऽयम् । " उदा०-च। वा। ह। अह इत्यादिकम् । आर्यभाषा - अर्थ - (रीश्वरात्) अधिरीश्वरे ( १/७/९७ ) इस सूत्र से पहले-पहले (निपाता: ) निपात संज्ञा होती है, यह अधिकार सूत्र है । उदा० - च । और । वा । अथवा | ह । निश्चय । अह । आश्चर्य, इत्यादि । सिद्धि - (१) च। यहां 'चादयोऽसत्त्व' (१/४/५७) से निपात संज्ञा होती है। निपात संज्ञा होने से 'स्वरादिनिपातमव्ययम्' ( १ । १ । २६ ) से इसकी अव्यय संज्ञा हो जाती है। अव्यय संज्ञा होने से 'अव्ययादाप्सुपः' (२।४।८२ ) से सुप् प्रत्यय का लुक् हो जाता है। च+सु+च+०=च। इसी प्रकार वा । ह। अह, इत्यादि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy