SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २१६ समासे पति-शब्दः - (२) पतिः समास एव । ८ । प०वि०-पति: १ ।१ समासे ७ । १ एव अव्ययपदम् । अनु०- 'घि' इत्यनुवर्तते । अन्वयः - पतिः समासे एव हि । अर्थ:-पति-शब्दः समास एव घि-संज्ञको भवति । उदा०-प्रजापतिना । प्रजापतये । 'समासे' इति किमर्थम् ? पत्या । पाणिनीय-अष्टाध्यायी-प्रवचनम् पत्ये । आर्यभाषा - अर्थ - (पतिः) पति शब्द की (समासे) समास में (एव) ही (घि) संज्ञा होती है। उदा० - प्रजापतिना । प्रजापतये। यहां 'समासे' का कथन इसलिये किया गया है कि यहां 'घि' संज्ञा न हो- पत्या । पत्ये । सिद्धि - (१) प्रजापतिना । प्रजापति+टा। प्रजापति+आ। प्रजापति+ना। प्रजापतिना । यहां षष्ठीतत्पुरुष समास में 'पति' शब्द की घि' संज्ञा होने से 'आङो नाऽस्त्रियाम् (७/३ | १२० ) से 'टा' को 'ना' आदेश होता है । (२) प्रजापतये । प्रजापति + ङे । प्रजापति+ए । प्रजापते+ए । प्रजापतये । यहां षष्ठीतत्पुरुष समास में 'पति' शब्द की 'घि' संज्ञा होने से 'घेर्हिति' ( ७ 1३ 1१११ ) से घि- संज्ञक अङ्ग को गुण होता है । (३) शुद्ध पति शब्द की 'घि' संज्ञा न होने से उपरिलिखित कार्य नहीं होते हैं- पत्या । पत्ये । षष्ठीयुक्तः पतिशब्दः (३) षष्ठीयुक्तश्छन्दसि वा । ६ । प०वि० - षष्ठी - युक्तः १ । १ छन्दसि ७ । ९ वा अव्ययपदम् । अनु० - 'पति:' इत्यनुवर्तते । अन्वयः-छन्दसि षष्ठीयुक्तः पतिर्वा घि । अर्थ:-छन्दसि विषये षठ्यन्तेन पदेन युक्तः पतिशब्दो विकल्पेन घ-संज्ञको भवति । उदा०-कुलुञ्चानां पतये नमः । कुलञ्चानां पत्ये नमः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy