SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ प्रथमाध्यायस्य तृतीयः पादः २०३ अनु०-'णे:' इत्यनुवर्तते। अन्वय:-अणावकर्मकाद् चित्तवत्कर्तृकाद् णे: कीर परस्मैपदम् । अर्थ:-अण्यन्तावस्थायां यो धातुरकर्मक:, चित्तवत्कर्तृकश्च तस्माद् ण्यन्ताद् धातो: कतरि परस्मैपदं भवति। उदा०-आस्ते देवदत्त: । आसयति देवदत्तम् । शेते देवदत्त: । शाययति देवदत्तम्। 'णिचश्च' (१।३।७४) इति कभिप्रायक्रियाफलविवक्षायामात्मनेपदे प्राप्ते परस्मैपदं विधीयते। ___आर्यभाषा-अर्थ-(अणौ) अण्यन्त अवस्था में जो (अकर्मकात्) अकर्मक क्रियावाची (चित्तवत् कर्तृकात्) चित्तवान् कर्तावाली धातु है, उससे (णे:) ण्यन्त अवस्था में (कीरे) कर्तृवाच्य में (परस्मैपदम्) परस्मैपद होता है। उदा०-(अण्यन्त अवस्था) आस्ते देवदत्तः । देवदत्त बैठता है। (ण्यन्त अवस्था) आसयति देवदत्तम् । देवदत्त को बैठाता है। (अण्यन्त अवस्था) शेते देवदत्तः । देवदत्त सोता है। (ण्यन्त अवस्था) शाययति देवदत्तम् । देवदत्त को सुलाता है। सिद्धि-(१) आसयति। यहां 'आस उपवेशने' (अ०आ०) धातु से पूर्ववत् णिच्' प्रत्यय करने पर अत उपधाया:' (७।२।११६) 'अस्' धातु की उपधा को वृद्धि होती है। शेष पूर्ववत् है। (२) शाययति। यहां 'शी स्वप्ने (अ०आ०) धातु से पूर्ववत् णिच्' प्रत्यय करने पर 'अचो णिति' (७।२।११५) से शीङ्' धातु को वृद्धि होती है। विशेष-यहां क्रिया का फल कर्ता को अभिप्रेत होने पर णिचश्च' (१।३।७४) से आत्मनेपद प्राप्त था, किन्तु इस सूत्र से परस्मैपद का विधान किया है। पादिभ्यः प्रतिषेधःन पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः।८६। प०वि०-न अव्ययपदम्। पा-दमि-आङ्यम-आङ्यस-परिमुहरुचि-नृति-वद-वस: ५।१।। स०-पाश्च दमिश्च आङ्यमश्च आङ्यसश्च परिमुहश्च रुचिश्च नृतिश्च वदश्च वस् च एतेषां समाहार:-पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवस, तस्मात्-पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवस: (समाहारद्वन्द्व:)। अनु०-'णे:' इत्यनुवर्तते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy