SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ प्रथमाध्यायस्य तृतीयः पादः १६६ आर्यभाषा-अर्थ-(व्याङ्परिभ्य:) वि, आङ् और परि उपसर्ग से परे (रम:) रम् धातु से (कतीरे) कर्तृवाच्य में (परस्मैपदम्) परस्मैपद होता है। उदा-(वि) विरमति। ठहरता है। आङ्-आरमति। विश्राम करता है। परि-परिरमति । सब ओर खेलता है। सिद्धि-विरमति । वि+रम्+लट् । वि+रम्+शप्+तिम्। वि+रम्+अ+ति । विरमति । यहां 'वि' उपसर्ग से परे रमु क्रीडायाम् (भ्वा०आ०) धातु से लट्' प्रत्यय और उसके स्थान में परस्मैपद तिप्' आदेश होता है। ऐसे ही-आड्+रमति आरमति। परि+रमति=परिरमति। उपाच्चा८४। प०वि०-उपात् ५।१ च अव्ययपदम्। अनु०-'रम:' इत्यनुवर्तते । अन्वय:-उपाच्च रम: कतरि परस्मैपदम् । अर्थ:-उपात् परस्माद् अपि रम्-धातो: कर्तरि परस्मैपदं भवति । उदा०-(उप) देवदत्तमुपरमति। उपरमयतीत्यर्थः । अन्तर्भावितण्यर्थोऽत्र रमिः। आर्यभाषा-अर्थ-(उपात्) उप उपसर्ग से परे (च) भी (रम:) रम् धातु से (कतीर) कर्तृवाच्य में (परस्मैपदम्) परस्मैपद होता है। उदा०-देवदत्तमुपरमति। देवदत्त को हटाता है। यहां रम् धातु अन्तर्भावित णिजर्थक है। सिद्धि-उपरमति । उप+रम्+लट् । उप+उप+रम्+शप्+तिम् । उप+रम्+अ+ति । उपरमति। ___ यहां उप उपसर्ग से परे रमु क्रीडायाम् (भ्वा०आ०) धातु से लट्' प्रत्यय और उसके स्थान में परस्मैपद तिप्' आदेश होता है। विभाषाऽकर्मकात्।८५। प०वि०-विभाषा ११ अकर्मकात् ५।१ । स०- न विद्यते कर्म यस्य स:-अकर्मकः, तस्मात् अकर्मकात् (बहुव्रीहिः)। अनु०-'उपात्, रम:' इत्यनुवर्तते। अन्वय:-अकर्मकाद् उपाद् रम: कर्तरि विभाषा परस्मैपदम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy