SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ प्रथमाध्यायस्य तृतीयः पादः १६५ (५) 'अनुपसर्गाज्ज्ञ:' स्वां गां जानीते। स्वां गां जानाति । स्वमश्वं जानीते। स्वमश्वं जानाति। आर्यभाषा-अर्थ-(क्रियाफले) क्रिया के फल (कभिप्राये) कर्ता को अभिप्रेत होने (उपपदेन) उपपद शब्द से (प्रतीयमाने) प्रतीति हो जाने पर पूर्व के पांच सूत्रों में विहित धातुओं से (विभाषा) विकल्प से (आत्मनेपदम्) आत्मनेपद होता है। जैसे (१) स्वरितजित: कर्जभिप्राये क्रियाफले । स्वरितेत्-स्वं यज्ञं यजते। स्वं यज्ञं यजति। अपना यज्ञ करता है। जित्-स्वं कटं कुरुते। स्वं कटं करोति। अपनी चटाई बनाता है। (२) अपाद् वदः । वद-स्वं पुत्रमपवदते। स्वं पुत्रमपवदति। अपने पुत्र के विरुद्ध बोलता है। (३) णिचश्च । स्वं कटं कारयते। स्वं कटं कारयति । अपनी चटाई बनवाता है। स्वमोदनं पाचयते । स्वमोदनं पाचयति । अपना भात पकवाता है। (४) समुदाभ्यो यमोऽग्रन्थे । सम्-स्वान् व्रीहीन् संयच्छते । स्वान् व्रीहीन् संयच्छति । अपने चावलों को इकट्ठा करता है। उत्-स्वं भारमुद्यच्छते। स्वं भारमुद्यच्छति। अपने भार को उठाता है। आङ्-स्वं वस्त्रमायच्छति। अपने वस्त्र को फैलाता है।। (५) अनुपसर्गाज्ज्ञः । स्वां गां जानीते। स्वां गां जानाति। अपनी गौ को पहचानाता है। स्वमश्वं जानीते। स्वमश्वं जानाति । अपने घोड़े को जानता है। परस्मैपदप्रकरणम् शेष-धातुः शेषात् कर्तरि परस्मैपदम्।७८ । प०वि०-शेषात् ५ १ कर्तरि ७१ परस्मैपदम् ११ । उक्तादन्य: शेष:, तस्मात्-शेषात्। अन्वय:-शेषाद् धातो: कर्तरि परस्मैपदम्। अर्थ:-शेषाद् धातो: कर्तरि परस्मैपदं भवति । उदा०-भवति। याति। वाति । प्रविशति। आर्यभाषा-अर्थ-(शेषात्) पूर्वोक्त से अन्य शेष धातु से (कतीरे) कर्तृवाच्य में (परस्मैपदम्) परस्मैपद होता है। ___उदा०-याति । जाता है। वाति। चलता है। प्रविशति । प्रवेश करता है। सिद्धि-(१) भवति । भू+लट् । भू+शप्+तिम्। भू+अ+ति। भो+अ+ति । भव्+अ+ति। भवति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy