SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १६५ प्रथमाध्यायस्य तृतीयः पादः (२४) अकर्मकाच्च ।३५। प०वि०-अकर्मकात् ५।१ च अव्ययपदम्। स०-न विद्यते कर्म यस्य स:-अकर्मकः, तस्मात्-अकर्मकात् (बहुव्रीहिः)। अनु०-व:, कृञः' इत्यनुवर्तते। अन्वय:-वेरकर्मकाच्च कृञ: कीर आत्मनेपदम् । अर्थ:-वि-उपसर्गपूर्वाद् अकर्मकात् कृञो धातो: कीर आत्मनेपदं भवति। उदा०-विकुर्वते सैन्धवाः ।। आर्यभाषा-अर्थ-वि:) वि उपसर्ग से परे (अकर्मकात्) अकर्मक (कृञः) कृञ् धातु से (कतीर) कर्तवाच्य में (आत्मनेपदम्) आत्मनेपद होता है। उदा०-विकुर्वते सैन्धवाः । घोड़े हिनहिनाते हैं। . णी प्रापणे (भ्वा०उ०)(२५) सम्माननोत्सञ्जनाचार्यकरणज्ञानभृति विगणनव्ययेषु नियः ।३६। प०वि०-सम्मानन-उत्सञ्जन-आचार्यकरण-ज्ञान-भृति-विगणनव्ययेषु ७।३ निय: ५।१। स०-सम्माननं च उत्सञ्जनं च आचार्यकरणं च ज्ञानं च भृतिश्च विगणनं च व्ययश्च ते-सम्माननोत्सजनाचार्यकरणज्ञानभृतिविगणनव्यया:, तेषु-सम्माननोत्सजनाचार्यकरणज्ञानभृतिविगणनव्ययेषु (इतरेतरयोगद्वन्द्वः) । अन्वयः-सम्मानन०व्ययेषु निय: कर्तरि आत्मनेपदम्। ___ अर्थ:-सम्मानोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेष्वर्थेषु वर्तमानाद् नियो धातो: कतरि आत्मनेपदं भवति। उदा०-(सम्मानने) शास्त्रे नयते। शास्त्रसिद्धान्तं शिष्येभ्य: प्रापयतीत्यर्थः । तेन च शिष्यसम्मानं फलितं भवति। (उत्सजने) दण्डमुन्नयते। उत्क्षिपतीत्यर्थ: । (आचार्यकरणे) माणवकमुपनयते। माणवकं विधिनात्मसमीपं प्रापयतीत्यर्थः । उपनयनपूर्वकाध्यापनेन हि उपनेतरि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy