SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १३० पाणिनीय-अष्टाध्यायी-प्रवचनम् विशेष-पुनर्वसु दो नक्षत्र हैं, उनके द्विवचन में छन्द विषय में एकवचन भी हो जाता है। पुनर्वसुर्नक्षत्रमदितिर्देवता । पुनर्वसु नक्षत्र है और अदिति उसका देवता है। (५) विशाखयोश्च।६२। प०वि०-विशाखयो: ७।२ च अव्ययपदम्। अनु०-'छन्दसि नक्षत्रे द्वयो: एकवचनम्, अन्यतरस्याम्' इत्यनुवर्तते । अन्वय:-छन्दसि नक्षत्रे विशाखायोश्च द्वयोरन्यतरस्यामेकवचनम्। अर्थ:-छन्दसि वैदिकभाषायां नक्षत्रवाचिनोविशाखयोर्द्विवचने विकल्पेन एकवचनं भवति। उदा०-(द्विवचनम्) विशाखे नक्षत्रमिन्द्राग्नी देवता। (एकवचनम्) विशाखा नक्षत्रमिन्द्राग्नी देवता। विशाखा नाम द्वे नक्षत्रे। तत्र द्वित्वविवक्षायां द्विवचने प्राप्ते पक्षे एकवचन विधीयते। आर्यभाषा-अर्थ-(छन्दसि) छन्द विषय में (नक्षत्रे) नक्षत्रवाची (विशाखयो:) विशाखा शब्द के (द्वयोः) द्विवचन में (अन्यतरस्याम्) विकल्प से (एकवचनम्) एकवचन होता है। द्विवचन-विशाखे नक्षत्रमिन्द्राग्नी देवता । एकवचन-विशाखा नक्षत्रमिन्द्राग्नी देवता। विशेष-(१) विशाखा दो नक्षत्र हैं। उनके द्विवचन में छन्द विषय में एकवचन भी हो जाता है। विशाखा नक्षत्रमिन्द्राग्नी देवता। विशाखा नक्षत्र है और उसका इन्द्राग्नी देवता है। बहुवचने नित्यं द्विवचनम्(६) तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् ।६३। प०वि०-तिष्य-पुनर्वस्वोः ६।२ नक्षत्रद्वन्द्वे ७।१ बहुवचनस्य ६।१ द्विवचनम् १।१ नित्यम् १।१। स०-तिष्यश्च पुनर्वसू च तौ-तिष्य-पुनर्वसू, तयो:-तिष्यपुनर्वस्वो: (इतरेतरयोगद्वन्द्व:)। नक्षत्राणां द्वन्द्व इति नक्षत्रद्वन्द्वः, तस्मिन् नक्षत्रद्वन्द्वे (षष्ठीतत्पुरुषः)। अन्वयः-तिष्य पुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य नित्यं द्विवचनम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy