SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् विशेष- जाति एक अर्थ की वाचक होती है, इसलिये उसमें येकयोर्द्विर्वचनैकवचने (१/४/२२ ) से एकवचन ही हो सकता है। इस सूत्र से एकार्थवाची जाति शब्द में बहुवचन का भी उपदेश किया है। एकवचने द्विवचने च बहुवचनविकल्पः(२) अस्मदो द्वयोश्च । ५६ । प०वि०-अस्मदः ६ । १ द्वयोः ७ । २ च अव्ययपदम् । अनु०-'एकस्मिन् बहुवचनमन्यतरस्याम्' इत्यनुवर्तते । अन्वयः-अस्मद एकस्मिन् द्वयोश्चान्यतरस्यां बहुवचनम् । अर्थः-अस्मद्-शब्दस्यैकवचने द्विवचने च विकल्पेन बहुवचनं भवति । उदा०- ( एकवचने) अहं ब्रवीमि । वयं ब्रूमः । ( द्विवचने) आवां ब्रूवः । वयं ब्रूमः । 1 आर्यभाषा - अर्थ - (अस्मदः ) अस्मद् शब्द के प्रयोग में (एकस्मिन् ) एकवचन में और (द्वयोः) द्विवचन में (च) भी (अन्यतरस्याम् ) विकल्प से (बहुवचनम् ) बहुवचन होता है । १२८ उदा० - एकवचन में बहुवचन - अहं ब्रवीमि । मैं बोलता हूं । वयं ब्रूमः । हम बोलते हैं । ( द्विवचन में बहुवचन) आवां ब्रूवः । हम दोनों बोलते हैं। वयं ब्रूमः । हम सब बोलते हैं । द्विवचने बहुवचनविकल्पः (३) फल्गुनीप्रोष्ठपदानां च नक्षत्रे | ६० । प०वि०- फल्गुनी - प्रोष्ठपदानाम् ६ । ३ च अव्ययपदम्, नक्षत्रे ७ । १ । सo - फल्गुन्यौ च प्रोष्ठपदे च ताः फल्गुनीप्रोष्ठपदाः, तासाम्फल्गुनीप्रोष्ठपदानाम् (इतरेतरयोगद्वन्द्वः) । अनु० - द्वयोः बहुवचनम्, अन्यतरस्याम्' इत्यनुवर्तते । , अन्वयः - नक्षत्रे फल्गुनीप्रोष्ठपदानां च द्वयोर्बहुवचनमन्यतरस्याम् । अर्थ:-नक्षत्रवाचिनां फल्गुनी - प्रोष्ठपदानां च द्विवचने विकल्पेन बहुवचनं भवति । उदा०- ( फल्गुनी) द्विवचनम् - कदा पूर्वे फल्गुन्यौ । बहुवचनम् - कदा पूर्वाः फल्गुन्य: । (प्रोष्ठपदा) द्विवचनम् - कदा पूर्वे प्रोष्ठपदे । बहुवचनम्कदा पूर्वा: प्रोष्ठपदा: । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy