SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् उदा० - निष्क्रान्तः कौशाम्ब्या इति निष्कौशाम्बिः । निष्क्रान्तं कौशाम्ब्या इति निष्कौशाम्बिम् इत्यादि । कौशाम्बी = प्रयागनगरम् । इलाहाबाद इति लौकिकाः । ११६ आर्यभाषा - अर्थ - (समासे) समास - विधान में (एकविभक्ति) जो पद नियत विभक्तिवाला होता है, उसकी (च) भी (उपसर्जनम् ) उपसर्जन संज्ञा होती है, किन्तु ( अपूर्वनिपाते) उसका समास में पूर्व प्रयोग नहीं होता है। उदा० - प्रथमा- निष्क्रान्तः कौशम्ब्या इति निष्कौशाम्बिः । द्वितीया- निष्क्रान्तं कौशाम्ब्या इति निष्कौशाम्बिम्। तृतीया- निष्क्रान्तेन कौशाम्ब्या इति निष्कौशाम्बिना । चतुर्थी- निष्क्रान्ताय कौशाम्ब्या इति निष्कौशाम्बये । पञ्चमी- निष्क्रान्तात् कौशाम्ब्या इति निष्कौशाम्बेः । षष्ठी - निष्क्रान्तस्य कौशाम्ब्या इति निष्कौशाम्बैः । सप्तमी- निष्क्रान्ते कौशाम्ब्याइति निष्कौशाम्बी । निष्कौशाम्बिः = कौशाम्बी (प्रयाग) से निकला हुआ । सिद्धि - (१) निष्कौशाम्बि: । यहां 'निरादय: क्रान्ताद्यर्थे पञ्चम्या:' ( वा० २।२1१८) इस वार्तिक से समास करने पर पूर्वपद के नानाविभक्तिवाला होने पर भी उत्तरपद 'कौशाम्ब्या:' पञ्चमी विभक्तिवाला ही रहता है । अत: वह एक विभक्तिवाला पद होने से उसकी यहां उपसर्जन संज्ञा की गई है। 'उपसर्जनं पूर्वम्' ( 2121३० ) से उपसर्जन संज्ञावाले पद का समस्त पद में पहले प्रयोग किया जाता है, किन्तु इस एक विभक्तिवाले उपसर्जन-संज्ञक पद का पूर्व प्रयोग नहीं होता है। यहां 'कौशाम्बी' शब्द की उपसर्जन संज्ञा होने से 'गोस्त्रियोरुपसर्जनस्य' (१।२।४८ ) से ह्रस्व हो जाता है। प्रातिपदिकप्रकरणम् प्रातिपदिक-संज्ञा (१) अर्थवदधातुरप्रत्ययः प्रातिपदिकम् । ४५ । प०वि० - अर्थवत् १।१ अधातुः १ । १ अप्रत्ययः १ । १ प्रातिपदिकम् १ । १ । ए०-अर्थोऽस्यास्तीति अर्थवत् (तद्धितवृत्तिः) । न धातुः-अधातुः ( नञ्तत्पुरुषः) । न प्रत्ययः - अप्रत्यय: ( नञ्तत्पुरुषः ) । अन्वयः-अर्थवत् प्रातिपदिकमधातुरप्रत्ययः । अर्थः-अर्थवत् शब्दरूपं प्रातिपदिकसंज्ञकं भवति, धातुं प्रत्ययं च वर्जयित्वा । उदा०-डित्थः। कपित्थः । कुण्डम् । वनम् इत्यादि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy