SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ भवति । प्रथमाध्यायस्य द्वितीयः पादः (११) यमो गन्धने । १५ । प०वि०-यम: ५ ।१ गन्धने ७ । १ । अनु०-‘आत्मनेषु सिच् कित्' इत्यनुवर्तते। अन्वयः-गन्धने यमः सिच् कित् । अर्थः- गन्धनेऽर्थे वर्तमानाद् यमो धातोः परः सिच् प्रत्यय: किवद् उदा०- (सिच्) उदायत । उदायसाताम् । उदायसत । आर्यभाषा-अर्थ- (यमः) यम् धातु से परे (आत्मनेपदेषु) आत्मनेपदविषयक (सिच्) सिच् प्रत्यय ( कित्) किद्वत् होता है। उदा०-उदायत। उसने चुगली की । उदायसाताम् । उन दोनों ने चुगली की । उदायसत। उन सबने चुगली की। सिद्धि - ( १ ) उदायत । (आङ् ) यम्+लुङ् । आ+अट्+यम्+चिल+ल् । आ+यम्+सिच्+त। आ+यम्+सिच्+त। आ+यं+स्+त। आ+य+स्+त। आ+य+0+त। आयत । उत् + आयत । उदायत । यहां पूर्ववत् 'लुङ्' प्रत्यय, च्लि' और 'सिच्' आदेश करने पर 'सिच्' प्रत्यय के कित होने से पूर्ववत् 'अनुदोत्तपदेश०' (६ । ४ । ३७) से 'यम्' धातु के अनुनासिक का लोप हो जाता है। ६१ विशेष- (१) 'यमु उपरमें (श्वा०प०) धातु परस्मैपदी है, किन्तु 'आङो यमहन: ' (१/३/२८ ) से आङ्पूर्वक यम्' धातु से आत्मनेपद का विधान किया गया है। (२) धातु पाठ में 'यमु उपरमें' अर्थ का पाठ है। 'अनेकार्था हि धातवो भवन्ति के प्रमाण से 'यम्' धातु गन्धन अर्थ में भी प्रयुक्त होती है। गन्धन । चुगली करना । रहस्य खोलना । Jain Education International (१२) विभाषोपयमने | १६ | प०वि०-विभाषा १।१ उपयमने ७।१। अनु० - 'यम आत्मनेपदेषु सिच् कित्' इत्यनुवर्तते । अन्वयः-उपयमने यमः सिच् आत्मनेपदेषु विभाषा कित् । अर्थ:- उपयमनेऽर्थे वर्तमानाद् यमो धातोः परः सिच् प्रत्यय आत्मनेपदेषु विकल्पेन किदवद् भवति । उदा०- (सिच्) उपायत कन्यां देवदत्तः । उपायंस्त कन्यां देवदत्तः । For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy